पृष्ठम्:ललितविस्तरः.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ ॥ अभिनिष्कमणपरिवर्तः ॥ २१ शीते च उपशानकुलेषनावर उष्णे च तानुरगसाचन्दन । तां काशिकावस्त्रवराम्बरां शुमां नोपचसे देब कहिं गमिष्यसि ॥ इमे च ते (देव) कामगुणा वि पत्र समूच देवेष्विव देवतानां । रमस्व तावदुतिसंबन्वितः ततो वनं याति शाकापुचः । बोधिसत्व आह । अपरिमितानन्तकल्पा अद्य छन्दका भुक्त मानि रूपाद्य शब्दाञ्च गन्धा रसा स्वर्ण मानविधा । दिव्य ये मानुषा न च तृतीरभूत । नृपतिवरसुतेन ऐश्वर्यकारापितं चातुपे यदा राजभूचक्रवतीं समन्वागतः सप्तभि रत्नभिः। १० इस्त्रिगर मध्ये गतः ॥ त्रिदशपति सुयामंदेवाधिपत्वं च कारापितं । बैभ्यश्चाहं च्यवित्वा इहाम्यागत निमंतो निर्मितेषु सानः आमिका च श्रिया उत्तमा १५ भुक्ते पूर्वं मया ॥ सुपुरि वशवर्ति मरेश्वरत्वं च कारापितं मुक्त कामाः समृद्ध बरा न च तूफारभूत । किं पुन अद्य मां हीनसंसेवतस्तृप्ति गदहं ममैतन्न संविधते ॥ अपि च इमु जनं अपिशम्यई छन्द दुःखितं शोककान्तार- २० संसारमध्ये स्वितं । डाउले उद्यमानं सदा ।