पृष्ठम्:लघुभास्करीयम्.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[लघुभास्करीये असंयुक्तमविश्लिष्टं स्पर्शवत् केवलं स्फुटम् । विक्षिप्त्या ' ग्रहमध्यस्य तस्य स्याद् व्यस्तदिवक्रमः ।। २१ ।। भास्करेन्दुतमोव्यासविक्षेपवलनोद्भवा अङ्गुलान्यर्धिता' लिप्तास्ता एव हरिजस्थिते ।। २२ ।। ग्राह्याङ्गुलार्धविस्तृत्या वृत्तं सूत्रेण लिख्यते । ग्राह्यग्राहकसम्पर्कदलसङ्ख्येन चापरम् ॥ २३ ॥ पूर्वापरायतं सूत्रं* तन्मत्स्यात्' सौम्यदक्षिणम्' । कृत्वा यथादिशं केन्द्राद्वलनं नीयते स्फुटम् ॥ २४ ॥ विन्यस्तमत्स्यमध्येन सूत्रं पूर्वापरे दिशौ । नीत्वा तु बाह्यवृत्तान्तं ततः केन्द्रं समानयेत् ॥ २५ ॥ ग्राह्यमण्डलतद्योगो* व्यक्तं यत्रोपलक्ष्यते । प्रग्रासग्रहमोक्षौ' 3 स्तस्तत्र' ४ देशे** निशाकृतः ।। २६ ।। तुल्यदिग्वलनक्षिप्त्योर्वलनं* बारुणीं नयेत्' । अन्यथैन्द्रीं'* रवेव्यैस्तं सूत्रं तन्मत्स्यतो'* बहिः* ॥ २७ ॥ विक्षेपस्य वशात् केन्द्रमानयेत्** तत् यथादिशम् । विक्षेपं केन्द्रतो नीत्वा विन्दं तत्र प्रकल्पयेत् ॥ २८ ॥ ग्राहकाङ्गुलविष्कम्भदलसङ्ख्येन:* खण्डयेत् । ग्राह्यबिम्बं तथा मध्ये* ग्राहकस्यावतिष्ठते* ।। २८ ।। प्रग्रासमध्यमोक्षाणां बिन्दूनां* मस्तकानुगम् । मत्स्यद्वयोत्थवृत्तं यद् वत्र्म स्यात् ग्राहकस्य तत्* ॥ ३० ॥

स्थित्यर्धेनेष्टहीनेन हत्वा गत्यन्तरं हरेत् । षष्टया लब्धकृति युक्त्वा विक्षेपस्य कृतेः पदम् ॥ ३१ ॥

  • "विश्लिष्ट 10. : * विक्षिप्य P. 3 ग्रहमध्यः स्याद् A. * व्यस्तस्तस्यास्तु दिक्क्रमः

A, C; तस्य स्याद्धस्तदिक्क्रमः P. **वलनोद्भवात् A. * *न्यर्धितं A. ७ लिप्तास्थायेव हरिति' स्थिते A; "स्थितेः D, P. ८ तत्र P. * तन्मध्ये A; तन्मध्यात् B, C, D. १० दक्षिणोत्तरम् A, D. *** विन्यस्तमध्यमध्येन C; विन्यस्यमत्स्य" P. *** ०तद्योगे (C. १ 3 प्रग्राहग्रह " A; प्रग्रासाद् ग्रह * P. *४ स्तांतत्र A. *** शे is missing from B. १६ ०लनाक्षि० A; १० नक्षित्योवर्लनं P. १७ नये is missing from B .

  • अन्य is missing from B. * ** तस्मा B. *** बहिः is missing from B
  • केन्द्रानानयेत् A. * *काङ गुलिवि" A . २.3 मत्स्ये ID. ४ “कस्तावदिष्यते A.
  • बिन्दूनं A" ३६ वत्र्म तद् ग्राहकस्य तुA, D.