पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/७

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति

श्रीः

रेखागणितम्

सम्राड्जगन्नाथविरचितं

( द्वितीयभागात्मकं समाध्यायमारस्य पन्चदशाध्यायपर्यन्तम् )

स्वर्गवासिमहाशय ध्रुवोपपदेन हर्षदायात्मजेन हरिलालेन संस्करणार्थमङ्गीकृतं

त्रिवेचुपपदधारणा

प्राणशंकरसूनुना कमलाशंकरेण संशोधित

स्वनिर्मितालभाषाटिप्पण्या च समुपेतम् ।

तथा

मुम्बापुरीस्थराजकीयग्रन्थशालाधिकारिणा

निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रयित्वा

शाके १८२४ वत्सरे १९०२ ख्रिष्टाब्दे प्रकाश्यं नीतम् ।


प्रथमा आवृतिः


मूल्यं ५ रुप्यकाः ।