पृष्ठम्:रामायणमञ्जरी.pdf/३०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९३
रामायणमञ्जरी।


भवद्भुजवलाधीना मम विश्वजयश्रियः ।
मन्त्रतन्त्रानपेक्षिण्यः परां प्रौढिमुपागताः ॥ ३९ ॥
यत्स्वजात्युचितं तेन कपिना चापलं कृतम् ।
तस्य मानावलेपस्य मन्मन्त्रोपगमः क्षमः ॥ ४० ॥
क्व गतः प्लवगो जीवन्कृत्वा लङ्कापराभवम् ।
येनायमवकाशोऽस्य मन्त्रस्य विवृतः पुरः ॥ ४१॥
अधमस्योचिता शत्रोर्नोपेक्षा न प्रतिक्रिया ।
तस्मात्संदेहदोलायां मन्त्रस्यैव प्रयोजनम् ॥ ४२ ।।
श्रेयान्मन्त्रो मतिष्वैक्यं मध्यमोऽप्यन्तरं गतः ।
विवादद्वेषविक्लिष्टो मन्त्रः क्लेशफलोऽधमः ॥ ४३ ॥
व्यसनी तापसोऽस्माकं चिन्तास्थानं न राघवः ।
न मे तद्विक्रमे चिन्ता तपस्तस्य तु चिन्त्यताम् ॥ ४४ ॥
इति राक्षसराजेन निर्दिष्टे मन्त्रिमण्डले ।
ऊचे प्रहस्तः संचिन्त्य प्रणतः पृतनापतिः ॥ ४५ ॥
देव देववधूव्यस्तवियोगस्य तव स्तवः ।
गतो गतार्थतां विश्वविजयश्च नवो नवः ॥ ४६॥
कुञ्जरारेर्मृगाघाते संरम्भः कोपयुज्यते ।
न मन्त्रः क्रियते कश्चित्सहस्रांशोस्तमःक्षये ॥ ४७ ॥
चिन्ताशान्तिपरा नित्यं मन्त्रैर्मन्दपराक्रमाः ।
शुष्यन्ति सिद्धिमेषां तु विधत्ते विधिरन्यथा ॥ १८ ॥
विक्रमोत्साहशीलानां सर्वत्राभग्नतेजसाम् ।
स्पष्टता स्वयमायान्ति पन्थानः कुटिला अपि ॥ १९ ॥
त्वत्रतापहतैश्चर्ये सहसैव शतक्रतौ ।
लजां बृहस्पतिर्धत्ते स्वनयग्रन्थभारिकः ॥ ५० ॥


१. 'पक्रमः' शा०. २. 'न्यत्त' शा०. ३. 'लनान्वितः स वनेषु नचोऽति भारवा. हक: ख-शा..