पृष्ठम्:रामायणमञ्जरी.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८२
काव्यमाला।


अस्य जाम्ववतः शौर्यस्तवेन वयमीश्वराः ।
वक्तुं रविप्रतापस्य प्रमाणं कः प्रगल्भते ॥ ६०७ ॥
मारुते दृष्टसारस्त्वं क्षणदाचरसंक्षये ।
तवास्मिन्विक्रमारम्भे पुनरुक्ता गुणस्तुतिः ॥ ६०८ ॥
अयं च सततं तुल्यः पनसो मनसो जवी ।
न कस्यैतत्सुविदितं यः क्षमस्त्रिजगज्जये ॥ ६०९ ॥
नलो न लोके विदितो यदि विक्रमकर्मसु ।
तध्यभ्रेऽह्नि न जानाति जनो जाने दिवाकरम् ॥ ६१० ।।
स्थितौ च मैन्दद्विविधौ कार्येऽस्मिन्नश्विनः सुतौ ।
याभ्यां जित्वा सुरान्पीतं पीयूपं यशसा सह ॥ ६११ ॥
अनादिष्टोऽपि रामेण सुग्रीवेण च मानिना ।
अस्सद्विधानामुचितो दशाननवधोद्यमः ॥ ६१२ ॥
समर्थानां परार्थेषु प्रार्थना क्वोपयुज्यते ।
स्वयं प्रतापयत्यर्कः पृथ्वीं शेषो विभर्ति च ॥ ६१३ ॥
तस्माल्लङ्कामितो गत्वा करोम्येष यथोचितम् ।
सीता दृष्टा न चानीता वक्तुमित्युत्सहे कथम् ।। ६१४ ॥
इत्यङ्गदवचः श्रुत्वा वृद्धः प्रोवाच जाम्बवान् ।
अवाच्यं कृतमप्येतत्काकुत्स्थाय न रोचते ॥ ६१५ ॥
रामेण रावणवधः प्रतिज्ञातो जनाग्रतः ।
स कथं तद्विसंवादं सहते सत्यसंगरः ॥ ६१६ ॥
मनोरथक्षयायैव तस्यायं त्वत्समुद्यमः ।
सेयं यदि परा भक्तिः तस्मिन्का नाम वैरिता ।। ६१७ ॥
शत्रुस्ते निहतोऽसाभिरिति रामस्य नेप्सितम् ।
प्रच्छादनं प्रतापस्य न सहन्ते हि मानिनः ।। ६१८ ॥
तस्माद्यथोक्तं कृत्वैव गच्छामो रघुनन्दनम् ।
इति ब्रह्मसुतेनोक्ते तथेत्यूचुः प्लवंगमाः ॥ ६१९ ॥


१. 'ऽभिमानिनः' शा..