पृष्ठम्:रामायणमञ्जरी.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८१
रामायणमञ्जरी।


युवराजं च सानन्दं देवी दृष्टेत्यभाषत ।। ५९४ ॥
तस्य सुस्पष्टदंष्ट्रांशुसुधाधाराकुलं वचः ।
जीवप्रदं कपिवराः श्रोत्राञ्जलिपुटैः पपुः ॥ ५९५ ।।
कथं दृष्टेति पृष्टोऽत्र मारुतिर्वालिसूनुना ।
वैदेहीदर्शने सर्व यथावृत्तं न्यवेदयत् ॥ ५९६ ॥
इति हनुमत्पुनरागमनम् ॥ १६ ॥
दृष्टां जनकजां श्रुत्वा सतीं शोकानलाकुलाम् ।
भग्नामशोकवनिका किंकरांश्च निपातितान् ।। ५९७ ॥
जम्बुमालिमुखान्वीरानक्षं च क्षितिपात्मजम् ।
दग्धां च निखिला लङ्का प्रहृष्टोऽवददङ्गदः ॥ ५९८ ॥
मारुते शत्रुशल्येन सुहृदानन्ददायिना ।
कृतकृत्येन भवता कृतं कृत्यं यथोचितम् ।। ५९९ ।।
अहो महत्त्वयैवाग्र्यं भुवनाक्रान्तिजं यशः ।
प्राप्तं प्रतापनिधिना देवेनेव विवस्वता ॥ ६०० ॥
प्रभूनां सुहृदां चित्ते कार्यकाले स्फुरन्ति ये ।
तेषां सिद्धार्थयशसां धन्यानां साधु जीवितम् ॥ ६०१॥
महत्ते पौरुषोद्योगविपुलोत्साहसेवनम् ।
भयादिवातिकुटिलं दैवमप्यनुवर्तते ॥ ६०२ ।।
विलङ्घितोऽधिर्भवता सती दृष्टा च जानकी ।
परिभूतश्च पौलस्त्यः कर्तव्यं किमतः परम् ।। ६०३ ।।
अधुना तां समाहृत्य सतीं हत्वा च रावणम् ।
भवद्भिः सहितो वीरैर्द्रष्टुमिच्छामि राघवम् ॥ ६०४ ।।
इन्द्रजिद्यदि मायावी दिव्यास्त्रग्रामदुःसहः ।
तथापि न वयं तेषां युद्धे परिभवात्सदम् ॥ ६०५ ॥
कथयामि ध्रुवं शक्ति तद्वधे स्वयमात्मनः ।
परात्मनिन्दाश्लाघासु मौनिनो हि मनीषिणः ॥ ६०६ ॥