पृष्ठम्:रामायणमञ्जरी.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८०
काव्यमाला।


मारुतिः सत्त्वसंपन्नः सोत्साह इव वीर्यवान् ।। ५८१ ॥
लङ्घानाकान्तिगुरुणा भूधरस्तेन पीडितः ।
स त्रिंशद्योजनोत्सेधः क्षणात्क्षितिसमोऽभवत् ॥ ५८२ ॥
ततः स गगनं शाणोल्लीढनीलमणिप्रभम् ।
व्यगाहत महोत्साहः सहस्रांशुरिवापरः ।। ५८३ ॥
पितुः समानचरितः स्कन्धवन्धयुतान्पुरः ।
क्षिपन्स मेघसंघातान्योगाभ्यासमिवाकरोत् ॥ ५८४ ॥
मैनाकं पुनरङ्गुल्या स्पृष्ट्वा प्रीत्यर्थमुद्गतम् ।
द्रुमैः श्यामां गिरितटीं स ददर्शोदधेस्तटे ॥ ५८५ ॥
तस्योरुवेगमाकर्ण्य नादं चानन्दलक्षणम् ।
जगाद जाम्बवान्हर्षादङ्गदं भङ्गदं द्विषाम् ॥ ५८६ ॥
कृतार्थो नूनमायातस्तरखी मारुतात्मजः ।
यदस्य श्रूयते वेगनिर्घोपो बलवत्तरः ।। ५८७ ॥
एष संदृश्यते दूरान्मारुतिमहसां निधिः ।
सुपर्ण इव सावेगः सुमेरुरिव पक्षवान् ।। ५८८ ।।
इति जाम्बवतो वाक्यमाकर्ण्य हरियूथपाः ।
समुत्थायोन्नतग्रीवा ददृशुस्तं सविस्मयाः ॥ ५८९ ॥
वृक्षानन्ये समारुह्य शिखराणि गिरेः परे ।
प्रहर्षविवशास्तस्थुर्हनुमद्दर्शनोत्सुकाः ॥ ५९० ॥
समापतन्तं वेगेन तं प्लवंगगणाः पराः ।
कृताञ्जलिपुटाः सर्वे प्रणेमुः प्रणयानताः ।। ५९१ ॥
निपत्य मारुतिस्तूर्णं महेन्द्रगिरिशेखरे ।
निषसाद कृतातिथ्यः पादपैः पुष्पवर्षिभिः ॥ ५९२ ॥
तं निशाचरशस्त्रास्त्रलेखोल्लिखितविग्रहम् !
परिप्वज्याङ्गदमुखाः प्रीतेरन्तं न लेभिरे ॥ ५९३ ॥
स प्रणम्य गुरुं वृद्धं जाम्बवन्तं कृताञ्जलिः ।


१. 'स्कन्धवद्विधुतान्' स्व; 'स्कन्धवन्धधुरान्' शा..