पृष्ठम्:रामायणमञ्जरी.pdf/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५
रामायणमञ्जरी।

ततो मुनिगिरा रामः क्रतुत्राणाय सानुजः ।
निर्निद्रः षडहोरात्रं तस्थौ स्थाणुपराक्रमः ॥ १७० ॥
षष्ठेऽहनि मुनेर्वेद्यां ज्वलिते जातवेदसि ।
अभवद्भीमनिर्घोषैर्व्याप्तं नक्तंचरैर्नभः ॥ १७१ ॥
रक्तास्थिवर्षिणां तेषां मेघौघविपुलैर्बलैः ।
ग्रस्ता इवोग्रतिमिरैर्बभूवुरभितो दिशः॥ १७२ ॥
तेषां नभसि गम्भीरसंरम्भैर्घोरविक्रमैः ।
अभवद्भूतभयदैर्भ्रान्तेव भुवनत्रयी ॥ १७३ ॥
तान्वीक्ष्य लक्ष्मणं रामः सितधौताधरोऽवदत् ।
सौमित्रे यज्ञविघ्नानामिमास्ता सैन्यसंपदः ॥ १७४ ।।
पश्य क्षपाचरव्यूहैर्मोहैरिव विकारिभिः ।
नीतं मलिनतां व्योम मनस्तनुभृतामिव ॥ १७९ ॥
इत्युक्त्वा मारुतं रामः प्राहिणोदस्त्रमद्भुतम् ।
दोलाविलासं यत्पक्षपवनैर्लेभिरे दिशः ।। १७६ ॥
येन मारुतबेगेन क्षिप्तो मूर्छितमानसः ।
पपात योजनशतस्यान्ते मारीचराक्षसः ॥ १७७ ।।
आग्नेयेन चलज्ज्वालाजटिलाग्रेण राघवः ।
ददाह सर्वदाहं च सुबाहुं रक्षसां पतिम् ॥ १७८ ।।
हत्वा तदनुगान्सर्वान्वातास्त्रेण प्रमाथिना ।
निर्विघ्नं राघवश्चक्रे यज्ञक्षेत्रं महामुनेः ॥ १७९ ॥
पतिते सुन्दतनये मारीचे जलधेस्तटे ।
उपसुन्दसुते भग्ने सुबाहौ बलशालिनि ॥ १८० ॥
बभूव सिद्धगन्धर्वगणकिंनरयोषिताम् ।
नवे रामस्य चरिते मिथः कोऽपि कथारसः ॥ १८१ ॥
इति सुबाहुवधः ॥६॥


१.'भीम' क.

२. 'सुर' क.