पृष्ठम्:रामायणमञ्जरी.pdf/२०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९२
काव्यमाला


विबोधितेषु पझेपु भृङ्गमङ्गलपाठकैः ।
श्रीः संचचार शिञ्जानकलहंसकनूपुरा ॥ ४७ ॥
कालसिंहेन महता दारितेष्वभ्रदन्तिषु ।
कुम्भमुक्ताप्रकरतां खे ययुस्तारतारकाः ॥ ४८ ॥
सप्तच्छदेषु नीपेषु पनसेष्वसनेषु च ।
बन्धुजीवेषु च शरल्लीनेव समलक्ष्यत ॥ ४९ ॥
वने मौनव्रतास्तस्थुर्वीतरागाः शिखण्डिनः ।
सदाचारा विचार्येव संसारविशरारुताम् ॥ ५० ॥
बिसाङ्कुररसादम्बुबिम्बितेन्दुकलाकृतौ ।
जहसुः कुसुमैर्वाप्यो हंसमुंद्धतकर्दमम् ॥ ५१ ॥
व्याकीर्णकेशराकारकिरणार्कोरुकर्णिकम् ।
खं स्त्रस्तशुभ्राभ्रदलं जरत्कमलतां ययौ ॥ ५२ ॥
गलिताम्बुदुकूलेषु तटेषु जघनेष्विव ।
राजहंसनखोल्लेखास्तन्वीनां सरितां बभुः ॥ ५३ ॥
दारितानां शरद्व्याध्र्या सूर्यांशुनखरैः खरैः ।
रक्तं मेघवराहाणां बन्धुजीवेष्विवापतत् ।। ५४ ॥
कुमदोत्करसंक्रान्तरजःकर्पूरपाण्डुरः ।
ययौ गजेषु भृङ्गौघः कर्णचामरचारुताम् ॥ ५५ ॥
निशाः शशाङ्कविषदाः फुल्लसप्तच्छदा दिशः।
वभुः परस्परं सख्यः सनर्महसिता इव ॥ ५६ ॥
इति शरद्वर्णनम् ॥ २ ॥
हंसहासां शशिमुखीं फुल्लोत्पलविलोचनाम् ।
कान्तां शरदमालोक्य रामः सौमित्रिमभ्यधात् ॥ ५७ ॥
इयं सा साधुसेवेव संपूर्णफलशालिनी ।
भाति सज्जनमैत्रीव शरद्विमलमानसा ।। ५८ ॥


१. रूपेषु' क. २. 'विसाङ्कुरे' इति भवेत्.. ३. 'कुमुदै ख. ४. 'उद्धत्य' शा०-ख.