पृष्ठम्:रामायणमञ्जरी.pdf/११३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०४
काव्यमाला ।


राघवेणेत्यभिहिते वशिष्ठः पुनरभ्यधात् ।
कुलं कर्म च संकीर्ण न येषां दोषशीकरैः ।
न तेषां जायते जातु कृच्छ्रेऽप्यनुचिता मतिः ॥ ३०३ ॥
न लोभादनुरागाद्वा भर्यादां रघुनन्दनः ।
महायशो भिनत्त्येष वेलामिव महोदधिः ॥ ३०४ ॥
भरत भ्रातुरादाय पादुके पालय प्रजाः ।
दैवतं सर्वकार्येषु देह्यस्मै राम पादुके ॥ ३०९ ॥
इत्युक्ते मुनिना भ्रातुः समादाय स पादुके ।
जननीभिः सह प्रायात्सानुगो भरतः शनैः ॥ ३०१ ॥
इति पादुकादानम् ॥ ६ ॥
पूज्यमानो मुनिगणैरौचित्यगुणगौरवात् ।
स जाह्नवीं समुत्तीर्य पुरीं प्राप्य त्रिभिर्दिनैः ॥ ३०७ ॥
स दृष्ट्वा निर्जनां दूरादयोध्यां विधुताशयः ।
उवाच सारथिं गुप्तनिःश्वासग्लपिताधरः ॥ ३०८ ॥
अहो नु निरलंकारा नववैधव्यधूसरा ।
इयं तातस्य नगरी शोकाक्रान्ता न शोमते ॥ ३०९ ॥
लक्ष्मीविलासनलिनी सेयमानन्दकौमुदी ।
वियोगास्पदतां दूरं तस्यैव स्वेच्छया विधेः ॥ ३१० ॥
कार्पण्यमलिनीव श्रीरसत्यमलिनीव वाक् ।
पुरीयं दृश्यते शून्या मात्सर्यमलिनेव धीः ॥ ३११ ॥
विभूतिर्व्यसनेनेव दैन्येनेवाभिमानिता ।
प्रीतिरप्रणयेनेव शोकेनेयं समाहिता ॥ ३१२ ॥
अत्र विस्रम्भनिभृतामन्ये वन्यमृगद्विपाः ।
स्वजातिदर्शनप्रीतिं लभन्ते चित्रवेश्मसु ॥ ३१३ ॥
निर्भग्नलम्बमानाब्जा ह्रियेवाधोमुखी स्थिता ।
कम्पते केलिसरसी वनमातङ्गदूषिता ॥ ३१४ ॥


१. "विपदास्पदतां' शा०. २. 'याता दुरन्तस्येच्छया' शा०.