पृष्ठम्:रामविजयमहाकाव्यम्.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजयः ।

पतितं शोणितक्लिन्नं पक्षिणं वीक्ष्य राघवः । रक्षो मत्वेति प्राह स्म धनुरानय लक्ष्मण ॥ ४९ ।। रावणेन रणेनेमां प्रापितोऽहं दशां विभो । त्वदर्थं कण्ठगप्राणः प्राणांस्त्यक्ष्यामि तेऽग्रतः॥५०॥ रावणेन हृता सीता नीता लङ्कां प्रति प्रभो । इत्युक्त्वा राघवं स्तुत्वा तत्पदं गतवान् खगः ॥५॥ तं दग्ध्वा हरिणान्हत्वा जटायुःप्रीतये हरिः । दाक्षाय्यैरादयत् क्रव्यं प्रेतोऽत्ति ज्ञातिवक्रतः ॥५२॥ ततो ब्रजन् सानुजोऽसौ राघवो विपिनं महत् । कबन्धभुजयोर्मध्ये प्रामोति स्मेक बन्धनम् ॥ ५३ ॥ योजनायतयोः रामलक्ष्मणौ सुविचक्षणौ । असिभ्यां चिच्छिदाते तौ तद्भुजौ दक्षिणेतरौ ॥ ५४ ॥ अष्टावक्रेण मुनिना हसितेनास्रपः कृतः । गन्धर्वोऽस्मि हतो वृष्णा वज्रेणापि हि नो मृतः ॥५५॥ अमरत्वात् कुक्षिशिरा योजनायतबाहुकः । शापान्तश्च कृतस्तेन त्वद्धस्तहननावधिः ।। ५३ ॥ सर्वं सम्पन्नमद्यासीच्छ्रीराम तव दर्शनात् । स स्वोदन्तं तमुक्त्वैवं गन्धर्वोऽगात्त्रिविष्टपम् ।। ५७ ।। तदुक्तसीतोदन्तोऽसौ जहे पम्पासरोवरम् । पद्मिनीपत्रपिहित स्थलं मारकतं यथा ॥ ५८ ॥