पृष्ठम्:रामविजयमहाकाव्यम्.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः सर्गः।

समायान्तं समालोक्य राघवं राघवोऽनुजः । प्रत्युज्जगाम सम्प्रीत्या पिपासुरिव पुष्करम् ॥ १॥ पञ्चवट्या अटव्याश्व कण्टकीभूतराक्षसान् । निहत्यैवं स काकुत्स्थो भूषयामास तत्स्थलम् ॥ २ ॥ भुक्तावशिष्टान्दिवसान् विश बलौ पतीरिता । तिष्ठोटजे छायया त्वमिति सीता तथाऽकरोत् ॥ ३ ॥ राक्षसोपद्रुतजन जनस्थानं जनाश्रयात् । चकार जानकोजानिरन्वर्थमिव तत्पुनः ॥ ४ ॥ विना शूर्पणखा याता घातयित्वा खरादिकान् । लङ्का शोणितपङ्काङ्कामिव कर्तुं विहायसा ॥ ५ ॥ दशाननाग्रे पतिता सभायां विकृतानना । विलपन्त्यश्रुनयना ज्यायांसमलपञ्च सा ॥ ६ ॥ पानासक्तस्य मूर्खस्य स्त्रीजितस्याल्पमेधसः । चारचक्षुर्विहीनस्य राज्ञो राज्यं विनश्यति ॥ ७ ॥ शक्तिसिद्विगुणोपायोदयहीनस्य भूभृतः । प्रमादिनो निहीनस्य राज्यं नश्यति कामिनः ॥ ८॥