पृष्ठम्:रामविजयमहाकाव्यम्.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६४ रामविजये

दलिताःशरा अरिभिरामहिताः रघुवीरवाणनिकरैः पतिताः। विधिना हताःअकृतपुण्यनरै- र्विहिताभिलापनिवहा इव ते ।। ६२ ॥ क्षणमात्रतोऽथ तिमिरारिबलं शकलीचकार रविदाशरथिः । किरणेषुभिर्वियतिचारि समं रजनीचरं भुवनशान्तिकरः ॥ ६३ ॥ प्रखरेषुणा स कुपति स्म स्वरं त्रिशिखेषुणा त्रिशिरसं दनुजम् । विपिनं सदूषणमथो व्यदधा- द्गतदूषणं रघुपतिर्विशिखैः ॥ ६४ ॥ सुमनोगणा ववृषुरम्बरतः कुसुमानि रामशिरास प्रसभम् । दिविवादिता विबुधदुन्दुभयोऽप्सरसां गणाः ननृतुरभ्रपथे॥६५ श्रीरामो राक्षसोत्थं मुनिमनुजभयं शाश्वतं सन्निवार्य स्वाराजाद्यैः सुरोधैर्मुनिभिरथ नतैः स्तूयमानः स्तवाग्रैः तूणोपासङ्गपृष्ठः करकलितधनुः श्यामलः कान्तमूर्तिः । नेत्रोपान्तैर्मुनीन्द्रान्निजमुटजमसावागतो वीक्ष्यमाणः॥६६॥ इति श्रीरामविजये महाकाव्ये श्र्यूङ्के श्रीरूपनाथोपाध्याय- कृतौ स्वरादिवघो नाम षष्ठः सर्गः ॥ ६ ।