पृष्ठम्:रामविजयमहाकाव्यम्.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः शिक्षाविधानं दुहितुः प्रदाय गृहीतकण्ठा प्ररुरोद माता। प्रयाणकाले दुहितुः कठोरहृदोऽपि हि स्याद्रुदितं जनस्य६७॥ एवं सुतान्पतिरथो विवाह्य नृपादनुज्ञामधिगम्य राजा। साकेतकं स्वं नगरं जगाम सतोरणं स्थापितपूर्णकुम्भम्।।६८॥ अध्युष्य मध्ये वसतीरनेका जनहीत्वा महनीयवेषाः । सम्प्राप सामन्तजनैः समेतः पुरीमयोध्यामजराजसूनुः॥६॥ नासीदयोध्यामनु दुन्दुभीनां नृणां विरावैधिरीकृतानाम्। रामादिसन्दर्शनलालसानां करप्रचारेण विनाऽनुबोधः१७०॥ अन्तःपुरेव्यपुरन्धिवर्गे नृपाङ्गना मङ्गलपात्रहस्ताः । नीराजनं चक्रुरथो वधूमिः समं सुतानां गृहमागतानाम्।७१॥ पुरीं यातः शातक्रतवनगरानूनमहसं नृपान् जन्यान् भूषावसनगजवाज्यादिभिरलम् । स सम्राट् सन्तोष्य प्रमुदितमनाः स्वं स्वभाविशत प्रयान्तुं मानार्हानजनृपतिसूनुर्जनपदम् ॥ ७२ ॥ दशरथनृपवर्यः संविवाद्याथ सूनून कमलजभवमुख्यान बाडवान् कौशिकं च । प्रमातिभिरतिभक्त्या मानयित्वा स मान्यान् सुरपतिरिव राज्यश्रीयुतो राजते स्म ॥ ७३ ॥ इति श्रीरामविजये महाकाव्ये श्रयङ्के श्रीरूपनाथोपाध्याय- कृतौ श्रीरामपरिणयो नाम तृतीयः सर्गः ॥ २ ॥