पृष्ठम्:रामविजयमहाकाव्यम्.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामविजये प्रत्तां गृहीत्वा प्रययौ स वेदी यतः प्रणीतो ज्वलनः प्रदीप्तः। श्रीरामचन्द्रेण हुतं हविर्भुक् कृतार्थतामाप हविः समश्नन्।५८! सीता विधातुस्तनयेन मिश्रान् शमीपलाशैर्हविषा च लाजान्। संप्रेरिताऽनौ जुहवाञ्चकार पान्विता रक्तसरोजनेत्रा ॥१९॥ तौ दम्पती दक्षिणतः क्रमन्तौ विरेजतुर्वायुसखस्य मन्दम् । विद्युद्धनौ वायुक्शाद्भमन्तौ प्रदक्षिणेनेव दिवाकरस्य ॥६॥ सीमन्तसिन्दूरभरोऽरुणश्री रराज काम जनकात्मजायाः । आगामिभानोःप्रथमाऽरुणश्रीस्तमोजयार्थाय किमाविरासीत्।। तौ दम्पती तत्र कृताभिषेकौ बरासनस्थौ क्षितिपैरुदीर्णाः । विप्रैः सदारैश्च सुवासिनीभिर्वराशिषोऽथो शिरसाऽग्रहीष्टाम्६२ दत्त्वा च दाक्षिण्यमहीसुरेभ्यो बरो वाशिष्ठाय पुरोधसे गाम्। सुवर्णधेन्वश्वगजांशुकानि स कौतुकागारमथो जगाम॥६३|| सीतानुजामुद्वहति स्म कन्या- मथोमिलाख्या किल लक्ष्मणोऽपि । तौ माण्डवीं च श्रुतकीर्तिनाम्नी कुशध्वजस्थात्मभवेऽवशिष्टौ ॥ ६ ॥ सीतां समालिङ्ग्य जगाद माता पतिर्मनस्कायवचोभिरायें। सेव्यस्त्वया तत्पितरौ च येन निमेन हास्यत्व पैतु वंशः॥६५॥ स्त्रीणां पतिदेवतमेव नान्यत्सनातनीदं श्रुतिराह नित्यम् तस्माद्विना तद्वचसा न कार्यं प्रतादिकं किं पुनरन्यकार्यम्