पृष्ठम्:रामविजयमहाकाव्यम्.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः गत्वा पुरोधा रघुराजधानीं समर्प्य लेखं रघुनन्दनाय वृत्तिं धनुर्भङ्गभवामथोक्त्वा समानदाने समवाप राज्ञः ॥२९॥ सुमन्त्रमाहूय जगाद राजा रथाश्वपत्तिद्विरदाभियुक्ताम् । चमूं विवाहौपयिकं समग्रं कुरुष्व तूर्णं मिथिलागमाय॥३०॥ गुरुं पुरोधाय पुरोधसं सः प्रतस्थिवान्मैथिलराजधानीम् । बलैःसमाच्छादितभूमिभागो जलैः सरस्वानिव भूमिपाल:३१ दिनैरनेकैमिथिला जगाम मनोहरारामवती नरेशः । प्रत्युद्यौ तं मिथिलाधिपालो बदान्यतोपार्जितकीर्तिमाल:३२ सेनानिवेश जनकानुमत्या कृत्वा कृतातिथ्य इनो नृपेण। कृताभिवादौ तनुजौ शिरोभ्यामाघ्राय शीर्षेऽकृत चाशिषालम्।। दूष्याणि राज्ञां सवितानकानि बभुः कलापावलिभिर्लसन्ति। रामाभिरामान्युपकाननानि यथा जनातापनिवारणानि॥३४॥ उत्क्षिप्तकाण्डांशुकमार्गलीनप्रभजनाचान्तनिदाघवारः । प्रापुःसुखं भूपतयः सनिद्रं निषेव्य शय्यां विशदाम्बराळ्याम्३५ बालेयपृष्ठादवरुह्य गेहं वितत्य वासोमयमाशु वेश्या । दातारमागन्तुकमाप्तुकामा प्रसाधनं नूतनमाचकार ॥३६॥ पर्यापतद्वस्निकलोकपूर्णामगण्यपण्यां विपणिं विभेजुः । विस्तार्य वासोमयरोहमाशु निषद्यकायां वणिजः फलाया३७॥ प्रान्ते गजेन्द्रास्तरुपादपावबन्धा गिरीन्द्रा इव दन्तकान्ताः सद्धातुरागैतशिरःप्रदेशा बभुः सर्बदा कटकोल्लसन्तः॥१८॥