पृष्ठम्:रामविजयमहाकाव्यम्.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः सर्गः । आनका जनकभूमिपालये ताडिता. भृशमनेकशः समम् । नर्तनं च किल वारयोषितश्चक्रिरे जगुरनेकगायकाः ॥१९॥ आलिभिः सह चचाल जानकी मालिकां धृतवती कराम्बुजा वीक्ष्य राममुखपङ्कजंदृशाता युयोज शनकैगलेऽमले॥१०॥ कीर्तिरस्य पुरतस्त्रपा गता जानकी च करपीडनोत्सुका । अन्तिका वृतवती पतिं गतं ज्येष्ठया दिशि नृपेषु चान्यया? कौशिकोऽथ जनकेन पूजितः साधु साधु वदतेति चासकृत् । रक्षितोऽद्य भवता ममायकं गाधिपुत्र पुरुषार्थ आदिमः ॥१०॥ प्रेष्यतामजयनाथ मानवः कोऽपि रामकरपीडनाय हि । शीघ्रमेतु सचिवैः ससैनिकैः साईमात्मजवधूभिरीश्वरः॥१०॥ इत्थं निवेद्य कुशिकान्वयमाप्तकामो राजा पुरोधसमजात्मजसन्निधाने प्रस्थापयद्रविकुलेन निजान्वयाय सीताविवाहमिषतो विमलं करिष्यन् ॥१०४॥ आसीदारक्तनेत्रो भ्रुकुटिपरिलसद्वऋपङ्करहश्रीः पीनाजानुप्रलम्बिप्रबलकरयुगः पीतवासो दधानः मुक्तास्रग्भूषिवक्षाः क्षितिनिहितधनु:खण्ड आखण्डलश्रीः प्रोत्साही नेत्रकाणेक्षितनृपनिकरो वीररामाप्रसन्नः ॥१०॥ इति श्रीरामविजय महाकाव्ये यो श्रीरूपनाथोपाध्याय, कृतौ धनुर्भङ्गो नाम द्वितीयः सर्गः ॥ २ ॥