पृष्ठम्:रामविजयमहाकाव्यम्.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

समरिजा जानकी जनिमधत्त यत्र तां पण्डितैर्द्विजवरैश्च मण्डिताम्। वाग्वतीसरिदगाधपुष्करां कालवर्षिधनरक्षिताक्षितिम् ॥६५॥ राघवान्वितमृर्षि समागतं संनिशम्य कुशिकान्वयं पुरः। उद्ययौ सह पुरोधसा पुरात्पूजितुं नृपवरः सपर्यया ||७|| पाद्यमर्घ्यमुपनीय सादरं चानिनाय मुनिवर्यमालयम् । पृष्टभव्यमवनीपतिर्मुदा रामलक्षणयुतं युतः शनैः ।।७१॥ आसितेषु मणिनिर्मितेष्वसावासनेषु रुचिरेषु तेष्वलम् । प्राञ्जलिर्नरपतिर्मुदा मुनिं पृष्टवान् सविनयस्मितं किल ॥७२॥ शम्बरारिवदिमौ मनोहरौ यूथनाथरिघुपोतगामिनौ । नागराजभुजदण्डशालिनौ कस्य चीर्णतपसः सुवालको ७३॥ आदरेण परिपृष्टगाधिजःप्रोचिवान् स जनकं जनाधिपम् । दक्षिणीकृतसमस्तसम्पदः सूर्यवंशजरघोः प्रपौत्रकौ ॥७॥ पौत्रकावजनूपस्य चात्मजौ भ्रमुजो दशरथस्य सङ्गरे । यो मुद्यतवतः सहायतां वज्रिणः कृतवतः पुरात्विलौ।।७५॥ आगतौ शिवधनुः समीक्षितुं प्रोत्सुकेन नृपतेरिहात्मजौ। तोलितं न बलयीकृतं न वा विक्रमेश बलिभिर्नुपात्मजैः ७६ ॥ तन्निशम्य वचनं नृपो हदि स्वेनिनिन्द पणयात्मनो यतः। अश्मसारवदिदं धनुः कथं ज्यानिरूढममुना विधीयते।।७।। आवदत् क्षिसितलं महामुने वीरहीनमधुना पणो महान् । अन्यथा रुचिरगात्रमेतकं संयुनज्मि सुतयाऽनया पुरा॥७॥