पृष्ठम्:रामविजयमहाकाव्यम्.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः सर्गः। पुनीतेऽनीतेः स्म प्रचलमनसो बीतसुकृतान् सुनीत्या मर्त्यान् यः सदयहृदयो भूपतिवरः । धुनीते नीतेः स्म क्षुभितहृदयान् भीतजनकै- र्वचोमिनीतिज्ञः परमरमणीयव्यवहृतिः ॥ २० ॥ नयज्ञो यज्ञोतीळपितपुरुरायो बहुमता मुहुश्चक्रे भूपो धरणिसुमनःस्सात्कृतभुवः । पुरोधा रोधाय प्रचुरतरविनस्य यशसो विभूत्यै यत्रासीद् द्रुहिणतनयः श्रौतकुशलः ॥ २१ ॥ सुताभिस्ताभिर्यो मलयनृपतेः कोशलपते- र्वयोभीरम्याभिः कृतपरिणयः केकयपतेः । बभासे भासेन्द्रादपि ललितकायः सुरनदी- स्वराकालिन्दीभिस्तिमृभिरिव कीलालनृपतिः ॥ २२ ॥ रताभिस्ताभियस्तिमृभिरबलाभिः परियुतः सुकायाभिः कान्त्या तुलितसुरकान्ताभिरधिभू । प्रयागो यागोहस्तिसृभिरमलाभिः सुमिलितो नदीभिः पुण्याभिस्तपनतनयाधाभिरिव सः॥ २३ ॥ अलक्ष्ये लक्ष्ये च वनपरिचयात्तत्र चपले पुरस्ताव्यापाराद्विशिरबपरिपातस्य नियमात् । सकोपेऽकोपे वा तनुनयनकर्णादिकलनात् सदाभ्यासं दत्ते तदगमदसौ साथ मृगयाम् ॥ २४ ॥