पृष्ठम्:रामविजयमहाकाव्यम्.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरामविजयंनाममहाकाव्यम् श्रीरूपनाथोपाध्यायप्रणीतम् । श्यामां श्यामाम्बुजदलदृशं मुक्तकेशीमवस्त्रां प्राणायुक्तस्तनपरुचिरश्रोत्रभूषे दधानाम् । शीर्षासी चाऽभयमथ वरं भावये भावसिद्ध्यै शावाकारत्रिपुररिपुहृत्संस्थितामुग्रदन्ताम् ॥ १ ॥ रामो राजीवनेत्रो रघुकुलतिलको राजराजीकिरीट- व्यासक्तानेकरत्नप्रखरकरकरद्योत्यमानाधिपाः सम्भिन्नानेकदैत्यप्रसभजितबलारातिमुख्यासुरद्विट- पौलस्त्यश्वापबाणोल्लसदमलकरः स्यान्मदीया सहायः।।२।। निबन्धाः सम्बद्धाः कृतिकविभिरग्या बहुमताः प्रकाशन्ते क्षोण्यां तदपि मम का हानिरभवत् । क्षपायां छन्नायां द्विजनृपतितारादिकिरणैः स्वभाभिः खद्योताः किमपि न विकाश विदधते ॥ ३॥ अयोध्या ऽयोध्यास्ते शिवसवदिशायां क्षितितले पुराणां सप्तानां धुरि गणनया प्राप्तमहिमा । अमर्त्या मानां जननमिह वासं कृतवतां समीहन्तेऽन्येषां किमु तनुभृतां तृडु गुरुतमा ॥ ४ ॥