पृष्ठम्:रामकथामञ्जरी.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रहृष्ट-मनसः सर्वे जग्मुरेव यथागतम् ॥८७॥ स राज्यमखिलं शासन्निहतारिर्महा-यशाः । राम-शासन- राघवः परमोदारः शशास परया मुदा ।।८८॥ वर्णनम् । न पर्यदेवन्विधवा न च व्याल-कृतं भयम् । न व्याधिजं भयश्चासीद्रामे राज्यं प्रशासति ॥८॥ सर्वं मुदितमेवासीत् सर्वो धर्मपरोऽभवत् । राममेवानुपश्यन्तो नाभ्यहिंसन्परस्परम् ॥१०॥ स्व-कर्मसु प्रवर्तन्ते तुष्टाः स्वरैव कर्मभिः । आसन्यजा धर्म-परा रामे शासति नानृताः ॥९॥ ।। इति । अखिलम् ) सर्वम् । (निहताः) परयः येन । मुदा) हर्षेण । ( पर्व देवन् ) व्यलपन्न ।