पृष्ठम्:रामकथामञ्जरी.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

घटेन देन सौमित्रिरभ्यषिञ्चद्विभीषणम् ।।७२।। ततः सीतां शिरः-स्नातां युवतीभिरलङ्कृताम् । रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः ॥७३॥ विमानमारूह्य आरोह तदा रामस्तद्विमानभनुत्तमम् । सर्वेषा- अङ्केनादाय वैदेही लज्जमानां यशस्विनीम् । मयोध्या लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुध्यता ॥७४|| निवर्तनम्। ततस्तत्पुष्पकं दिव्यं मुग्रीवः सह सेनया । अध्यारोहत्त्वरन् शीघ्रं सहामात्य-विभीषणः ॥७॥ भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः । प्रत्युद्ययौ ततो रामं महात्मा सचिवैः सह ॥७६॥ ततो विमानाग्र-गतं भरतो भ्रातरन्तदा । ववन्दे प्रयतो राम मेरुस्थमिक भास्करम् ॥७७|| ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् । हंस-युक्तं महा-वेगं निष्पपात मही-तले ॥७८|| भरतस्य राम- "स्वागतं ते महाबाहो कौशल्यानन्द-वर्धन"। स्वागतकरणम्। इति प्राञ्जलयः सर्वे नागरा राममब्रुवन् ।॥७९॥ शिरःस्नातान ) रत्ता-गृह-निवास-जनित दोष-निवृत्त्यर्थ-मिति ६. प्रत्युभयो । प्रत्युजगाम । ( निष्पपात ) उत्तीर्ण ।