पृष्ठम्:रामकथामञ्जरी.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

46 सददर्श ततो रामः शक्त्या भिन्न महाहवे ! अब्रवीच्च हनूमन्तं सुग्रीवञ्च महा-कपिम् । लक्ष्मणं परिवार्य्यैवं तिष्ठध्वं वानरोत्तमाः" ॥६६॥ ततो हनुमदानीतामौषधीं भिषगुत्तमः । लक्ष्मणस्य ददौ व्यस्तः सुषेणः सुमहाद्युतिः ॥३७॥ सशल्यः स समाघ्राय लक्ष्मणः पर-वीरहा। विशल्यो विरुजः शीघ्रमुदतिष्ठन्मही-तलात् ॥६८॥ राघवश्व सुसंक्रुद्धो भृशमायस्य कार्मुकम् । रामस्य चिक्षेप रावणे क्षिप्रं सशरं मर्म-घातिनम् ॥६९॥ रावणवधः। स शरो रावणं हत्वा रुधिरार्द्रीं-कृतच्छविः । कृत-कर्मा निभृतवत्स्व तूणीं पुनराविशत् ॥७०।- अथोवाचं स काकुत्स्थः समीपपरिवर्तिनम् । सौमित्रिं मित्र-सम्पन्नं लक्ष्मणं शुभ-लक्ष्णम् विभीषणस्य "विभीषणमिमं सौम्य लङ्कायामभिषेचय" ||७१।। लङ्का राज्ये- एवमुक्तस्तु सौमित्री राघवेण महात्मना । ऽभिषेकः तथेत्युक्त्वा सुसंहृष्टः सौवर्णं घटमाददे । (भिषगुत्तमः ) वैद्यवरः । ( शल्यः) सत्रणः । (विजः ) निर्गतरोगः । रुधिरेग आकृता) क्लिना (वि) शोभा यस्य सः । ( कृत-कर्मा ) स्वकृत्यं रावण-बंध-रूपं निष्पाद्य । (सौवर्णम् ) सुवर्ण-निर्मितम् ।