पृष्ठम्:रामकथामञ्जरी.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

महायस्तः) महाखेद प्रान्त रविरस्तं गतो रात्रिः प्रवृत्ता प्राण-हारिणी ॥३४!! इंद्र-जित्तुः रथं त्यक्त्वा हताश्वो हत-सारथिः । अङ्गदेन महायस्तस्तत्रैवान्तरधीयत ॥३५॥ रामस्य कुम्भ- ततो रामो महा-तेजा धनुरादाय वीर्यवान् । कर्ण-वधः। किरीटिनं महाकायं कुम्भकर्णं ददर्श ह ॥३६॥ कुम्भकर्णः सुसंक्रुद्धो गदामुद्यम्य वीर्यवान् । धर्षयन् सुमहा-कायः समन्ताद् व्याक्षि पद्रिषून् ॥३७॥ तस्मिन्काले सुमित्रायाः पुत्रः पर-बलार्दनः । चकार लक्ष्मणः क्रुद्रो युद्धं पर-पुरञ्जयः ॥३८॥ ततः स राक्षसो भीमः सुमित्रानंद-वर्धनम् । सावज्ञमेव प्रोवाच वाक्यं मेघौध-नि:स्वनः ।।३।। "अद्य त्वयाहं सौमित्रे बलिनापि पराक्रमः तोषितः गंतुमिच्छामि त्वामनुज्ञाप्य राधवम्" ॥४०॥ इत्युक्तवाक्यं तद्रक्षः प्रोवाच प्रहसन्निव । राममेवाभि दुद्राव कम्पयन्निव मेदिनीम् ॥४१॥ ऽभवत् । ( उद्यस्यः) उत्थाप्य । परेषा बलं. अर्दयति इति परबलाईनः ) ! ( मेघानाम् ) श्रोधवत् ( निःस्वनं ) शब्दो यस्य सः