पृष्ठम्:रामकथामञ्जरी.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रावणाज्ञया तस्य तद्वचनं श्रुत्वा राक्षसाः कोप-कर्कशाः हनुमतः वेष्ठयन्तिस्म लांगूलं जीर्णैः कार्षासकैः पटैः । पुच्छस्य तैलेन चाभिषिच्याथ तेऽग्निं तत्रा भ्यपातयन् ॥६॥ ज्वालनं तेन लांगूलेन प्रदीप्तेन राक्षसांस्तान ताडयत् । च हनुमतः लङ्कां समस्तां सन्दीप्य लांगूलाग्निं महाबलः । लङ्का-दाह निर्वापयामास तदा समुद्रे हरि-सत्तमः ॥६५॥ स लिलङ्घयिषुर्भीमं सलीलं लवणार्णवम् । कल्लोलास्फाल-वेलान्तमुत्पपात नभो हरिः। प्राप्वांश्च महेन्द्रस्य शिखरं पादपाकुलम् ॥६६॥ राम समीप- ततस्ते भीत-मनसः सर्वे वानर-पुङ्गवाः । मागम्य हनु- हनूमन्तं महात्मानः परिवार्यो पतस्थिरे । मतः सोता- निपेतुर्हरि-राजस्य समीपे रांधवस्य च ॥६७॥ वृत्तान्त हनूमांश्च महाबाहुः प्रणम्य शिरसा तत्तः। कथनम् नियता मक्षतां देवीं राघवाय न्यवेदयत् ।।६८॥ कार्पासकै ) तूल-निर्मितः ( भताडयत् ) हनुमानिति- शेषः । (निर्धापयामास.) अशामयत् (कलोले: बारकास्यते). स्पृश्यते ( वेलान्तः ): तीरप्रान्तो यस्य । ( उत्पपातः) उडीनः । नभः) प्रकाशम् । (पादपाकुले ) वृक्षावृते । ( अक्षताम् ) शरीरेण कुशलिनीम्।