पृष्ठम्:रामकथामञ्जरी.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मेघनादस्य निजग्राह महाबाहुं मारुतात्मजमिन्द्र-जित् हनूमन्तं गृही- ततोऽपश्यन् महा-तेजा रावणः कपि-सत्तमम् ॥५८।। त्वा रावण तं समीक्ष्य महासत्त्वं सत्त्ववान् हरि-सत्तमः । सम्मुखे वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ॥५९|| नयनम् अहं तु हनुमान्नाम मारुतस्यौरसः सुतः । सीतायास्तु कृते तूर्णं शत-योजन-मायतम् । हनुमतः सी- समुद्रं लङ्घयित्वैव त्वां दिक्षुरिहागतः ॥६॥ ता-हरणाय भ्रमता च मया दृष्टा गृहे ते जनकात्मजा रावणस्य तद्भवान् दृष्ट-धर्मार्थस्तपः-कृत-परिग्रहः । भर्त्सनम्। पर दारान् महा-प्राज्ञ नोपरोद्धुं त्वं मर्हसि ॥६॥ जन स्थान वधम बुद्ध्वा बुद्ध्वा बालि-वधं तथा । राम-सुग्रीव-सख्यं च बुद्ध्यस्वि हितमात्मनः ॥३२॥ यां सीते त्यभिजानासि येयं तिष्ठति ते वशे । काल रात्रीति तां विद्धि सर्व-लङ्का-विनाशिनीम्।।६।। अध्ययः) निराकुलः । आयतम् ) विस्तृम् । (दिक्षुः) दर्शनेच्छुः । (इष्ट धर्मार्थः) धर्मार्थ तत्व-साक्षात्कारवान् । (तपः- कृतपरिमा) तपा-बल-जात-धन-धान्यादि-परिग्रहः कालरानी) महाप्रलय-की रात्रि