पृष्ठम्:रामकथामञ्जरी.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तामब्रवीन्महा-तेजा हनूमान् मारुतात्मजः । शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ॥४४॥ अहं रामस्य सन्देशाद्देवि दूतस्तवागतः । हनुमतः सी- वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् ।।४।। तायै संदेश लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः । तथाऽङ्गुलोय कृतवाँञ्छोक-सन्तप्तः शिरसा तेऽभिवादनम् ॥४६॥ क-वितरणम् सा तयोः कुशलं देवी निशम्य नरसिंहयोः । प्रीति-संहृष्ट-सर्वाङ्गी हनूमन्तमथाब्रवीत् ।।४।। कल्याणी वत गाथेयं लौकिकी प्रतिभाति मे। एति जीवन्तमानन्दो नरं वर्ष-शतादपि " ॥४८॥ ततोऽब्रवीन्महातेजा हनूमान मारुतात्मजः । "राम-नामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ॥४९॥ गृहीत्वा प्रेक्षमाणा सा भर्तु- कर-विभूषणम् । भर्तारमिव सम्प्राप्ता जानकी मुदिताऽभवत् ।।५०॥ हनुमत्सीता- अश्रु-सम्पूर्ण-वदनामुवाच हनुमांस्ततः । सम्वादः "त्वां तु पृष्टगतां कृत्वा सन्तरिष्यामि सागरम् ।।५१|| ( अभिवादनम् ) मम् (निशम्य ) श्रुत्वा । (प्रीति- सहष्ट-साशी ) पुलकितसर्वाङ्गी (ौशिकी) श्रतो विश्वास- योम्या । (एतीत्यादि) अतीव दुःखेसोवापि जीवितव्यामिति ( अष्ठितम् ) चित्रितम् ।