पृष्ठम्:रामकथामञ्जरी.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

234 एवं बहुविधा चिन्तां चिन्तयित्वा महाकपिः । संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ॥३७॥ राजा दशरथो नाम रथ कुञ्जर-वाजिमान् । तस्य पुत्रः प्रिया ज्येष्ठः ताराधिय-निभाननः ॥३८॥ सभार्यः सह भ्रात्रा च वीरः प्रवाजितो वनम् । ततस्त्वमर्षाहृता जानकी रावणेन तु ॥३९॥ स मार्गमाणास्तां देवीं रामः सीतामनिन्दिताम् । आससाद वने मित्रं सुग्रीवं नाम वानरम् ॥४०॥ सुग्रीवेणापि सन्दिष्टा हरयः काम-रूपिणः । दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः । तस्या हेतोर्विशालाक्ष्याः समुद्रं वेगवान् प्लुतः ||४|| यथा-रूपां यथा-वर्णा यथा-लक्ष्मवतीं च ताम् । कपिं दृष्ट्वा अश्रौषं राघवस्याहं सेयमासादिता मया" ॥४२॥ सीतायाः जानकी चापि तच्छुत्वा विस्मयं परमं गता। विस्मयः। सा ददर्श कपिं तत्र प्रश्रितं प्रिय वादिनम् ॥४३॥ (संशवे ) सम्यक् श्रवणयाग्थे समीपदेशे । ( व्याजहार ) उकवान् । (ताणामाधिपः) चन्द्रः तत् ( निभान ) तत्सदशम् (भाजनम् ) मुखं यस्य सः । श्रम पहता) वरेणापलता। आसलाद) प्राप्तवान् (प्लुतः) तीः हनुमानिति शेषः । ( आसादिता ) प्राशा।