पृष्ठम्:रामकथामञ्जरी.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥१६॥ तथा विप्रेक्षमाणस्य वनं पुष्पित-पादपम् । विचिन्वतश्च वैदेहीं किश्चिच्छेषा निशाभवत् ॥१७॥ रावणस्य विबुध्य तु महाभागो राक्षसेन्द्र प्रतापवान् सीता-समीपे अशोकवनिकामेवमविशत्सन्तत-द्रुमाम् ।।१८।। गमन, स्वप्र- ततो दृष्टैव वैदेही रावणं राक्षसाधिपम् । णय-दर्शनञ्च . प्रावेपत वरारोहा प्रवाते कदली यथा ॥१९॥

             स तां पतिव्रता दीनां निरानन्दां तपस्विनीम् ।

साकारैर्मधुरैर्वाक्यैन्यदर्शयत रावणः ॥२०॥ कामये त्वां विशालाक्षि बहु मन्यस्व मां प्रिये । प्रणयख च तत्त्वेन मैवं भूः शोक-लालसा ॥२१॥ पिन विहर रमस्व भुङ्क्ष्व भोगान्, धन-निचयं प्रदिशाभि मेदिनीञ्च । मपि लल ललने यथासुरवं त्वं, जीशतिः ) विस-सानिधानेन वियोगाभावात् । (किचिच्छेपा याम-मात्रायशिश (आवेपत) अवस्वत (प्रदाते । युक्त स्थाने । (न्यदर्शयत ) स्वाभिप्रायमिति शेषः । (प्रयत्न सम्मान कुरु । (.प्रदिश) दहि । (ला) इसाबती भव ।