पृष्ठम्:रामकथामञ्जरी.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स तु राम-वच- श्रुत्वा सुग्रीवो हेम-पिङ्गलः । ननद क्रूर-नादेन विनिर्भिन्दन्निवाम्बरम् ॥२०॥ बाली दंष्ट्रा-करालस्तु क्रोधादीप्ताग्नि-लोचनः दृष्ट्वा च तस्य निनदं सर्व-भूत-प्रकम्पनम् । नगर्य्यां निर्ययो क्रुद्धो महा-सर्प इव श्वसन् ॥२१॥ तयोर्युद्धमभूद् घोरं वृत्र वासवयोरिव । राघवेण महाबाणो बालि-वक्षसि पातितः । पपात सहसा चासौ निकृत्त इव पादपः ॥२२॥ अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् । सुग्रीवाभिषेकः आजगाम सह भ्रात्रा राम प्रस्रवणं गिरिम् ॥२३॥ निर्ययों प्राप्य सुग्रीवो राज्य-श्रियमनुत्तमाम् । स वानर-शतैस्तीक्ष्णैर्बहुभिः शस्त्र-पाणिभिः । परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ॥२॥ सुग्रीवस्य अब्रवीद्राम-सान्निध्ये लक्ष्मणस्य च धीमतः । सीता-मार्ग- रामस्य दयितां भार्य्यां स्नुषां दशरथस्य च । णाय वानर- मार्गध्वं सहिताः सर्वे राम-पत्नीं यशस्वुनीम् " ॥२५॥ प्रस्थापनम्। ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् । { हेम-पिङ्गलः ) सुवर्णबत् पिडल-वाः । ( अम्बरम् ) प्राका- शम् । (दंष्ट्रा-कळ:) दंशा हेतुक कराललयुक्तः । निकृत्ता शिम पादप ) वृक्ष संवा ) अन्वेषयत