पृष्ठम्:रामकथामञ्जरी.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

26 देशं कथमिदं प्राप्तौ भवन्तौ वर-वर्णिनौ ॥१॥ सुग्रीको नाम धर्मात्मा भवतः सख्यामिच्छति । तस्य मां सचिवं वित्तं वानर पवनात्मजम् ॥६!! एवमुक्तस्तु सौमित्रिः सुग्रीव सचिवं कपिम् । अभ्यभाषत वाक्यज्ञो वाक्य पवनात्मजम् ।।७।। 'यथा ब्रवीषि हनुमन् सुग्रीव-वचनादिह । तत्तथा हि करिष्यामो वचनात्तस्य महात्मनः" cl ततः स सुमहाप्राज्ञो हनुपान्मारुतात्मजः । राम-सुग्रीव- जगामादाय तौ वीरौ हरि-राजाय राघवौ ॥९॥ सख्यम्। श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्ट-मानसः । दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् ॥१०॥ 'यत्त्वमिच्छसि सौहार्दं वानरेण मया सह । गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा" ॥११॥ एतत्तु वचनं श्रुत्वा सुग्रीवस्य सुभाषितम् । संप्रहष्ट-मना हस्तं पीडयामास पाणिना सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ ॥१२॥ (परमणिनोः ) प्राचारि श्रेष्ठौ । (वित्तम् ) जानीतम् । (सौहार्दै मैत्रीम् । ( मर्यादित्यादि ) अनुलनीया प-कार्य-सम्पादन विषयों निधयः विश्वार्य प्रतिज्ञायताम् ।