पृष्ठम्:रामकथामञ्जरी.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

24 जस्य हद मारीच-कृत आर्त-स्वरं तु भतुर्विज्ञाय सदृशं वने भार्त-नादं उवाच लक्ष्मण सीता 'गच्छ जानीहि राघवम् ।।३९।। श्रुत्वा लक्ष्म- अब्रवोल्लक्ष्मणस्त्रस्तां सीतां मृग-वधूमिव ! णस्य तद- अवध्यः समरे रामा नैव त्वं वक्तुमर्हसि ॥४॥ नुगमनम् न त्वा मस्मिन्वने हातु मुत्सहे राघवं विना। न्यास-भूतासि बैंदेहि न्यस्ता मयि महात्मना"|४|| लक्ष्मणेनैव मुक्ता सा क्रुद्धा संरक्त-लोचना । भर्त्सयामास सौमित्रिं तीव्र बाष्प-परिप्लुता ॥४२॥ तथा परुष मुक्त स्तु कुपितो राघवानुजः । स विकाङ्क्षन् भृशं रामं प्रतस्थे नचिरादिव ॥४३॥ रावणस्य तदा साध दश-ग्रीवः क्षिप्र मन्तर मास्थितः सीता हरणम् अभि चक्राम वैदेही परिव्राजक रूप-धृक् अङ्केनादाय वैदेहीं रथमारोहयत्तदा ॥४४॥ ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा वनस्पति-गतं गृध्रं ददार्शायत-लोचना । हातुम् । त्यक्तुम् । (न्यालमुता) मयि निक्षिप्ता । ( विकाङ्क्षन् ) विशेषेश कांक्षमाणः, तत्सविधे गन्तुमिच्छनित्यर्थः । ( अन्तर- मास्थितः ) राघवयार्गमनेऽवकाशं प्राप्य । (विज्ञापसा) आकाश- मार्गेण । ( वनस्पति गत्तम् ) वृक्षान्तः स्थितम् । हारणल्य