पृष्ठम्:रामकथामञ्जरी.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सीतायाः "आर्य-पुत्राभिरामोऽसौ मृगो हरति मे मनः । मृगप्राप्तये आनयैनं महावाहो क्रीडार्थं नो भविष्यति ॥३॥ इच्छा । लोभितस्तेन रूपेण सीतया च प्रचोदितः । मृग-प्रहणाय उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः ॥३२॥ रामस्य इह त्वं भव सन्नद्धो यन्त्रितो रक्ष मैथिलीम् । अहमेनं वधिष्यामि ग्रहीष्याम्यथवा मृगम्" ॥३३॥ तशा तु तं समादिश्य भ्रातरं रघु-नन्दनः । बद्धासिधनुरादाय प्रदुद्राव यतो भूगः ॥३४॥ दर्शना दर्शनादेव सोपार्वत राघवम् । सुदूरमाश्रमस्वास्थ मारीचो मृगतां गतः ॥३५।। दृष्ट्या रामा महातेजा स्तं हन्तुं कृतनिश्चयः । मुमोच ज्वलितं दीप्तमस्त्र महा-विनिर्मितम् ॥३३॥ रामेण सुग- समशं मृग-रूपस्य विनिर्भिध शरीतमः । रूपस्य मारी-मारीचस्यैव हृदयं पपाताशनि-सभिभः ॥३७॥ पाल्य वधः समाप्त कालमाज्ञाय चकार च ततः स्वरम् । सदृशं रामवस्यैव हा सीते, लक्ष्मणेति च ॥३८॥यन्त्रितः) नियोजितः । ( ब्रह्म-विनिर्मितम् । क्ष दुतम् । विनिर्भिध ) हिरवा । ( अशनि सन्निभः ) वन तुल्यः । ( आज्ञाय ) बारका