पृष्ठम्:रामकथामञ्जरी.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बालकाण्डम् अयोध्या वर्णन-दशरथस्य पुत्रेच्छा तदर्थं पुष्टि प्रारम्मा-समाप्ते समये दशरथ पुत्रात्पतिः-तेषान्नाम करणम्-दशरथ समीपे विश्वामित्रा- गमनम्-मारीचादि राक्षसकृत विघ्नविनाशाय राम लक्ष्मणयोरात्मना सह नयनम्-रामेण विश्वामित्रात् बलातिवल विद्या प्राप्तिः--रामेण ताडका, वधः-- विश्वामित्रस्य दीक्षा प्रवेशः रामेण यज्ञविध्वंसायागतानां राक्षसाणां वध:---सरामलक्ष्मणस्य विश्वामित्रस्य मिथिला प्रस्थानम्- विश्वामित्रेण जनकाय रामागमन कारण वर्णनम् ---जनकेन धनुःप्रशंसा--- रामानुरोधेन धनुष आनयनम् -रामस्य धतुर्भङ्गः-दूत मुखेन दशरथस्यायो- ध्यायाः आह्वानम्-रामादीनां परिणय-निवर्तन काले मार्गे रामेण परशुरामाभिमुख्या-तद्गर्वभङ्ग:--पराजितस्य परशुरामस्य निर्गमनम् --- सपुत्रस्य दशरथस्यायोध्या प्राप्तिः-रामादीनां पितृ शुश्रूषणम् । १-१४ अयोध्याकाण्डम् । भरतस्य मातुल गृह गमनम् :-शत्रुघ्नस्यस्य तत्सहयानम् -दशरथस्य समयोवराज्य विचार:-सभासदा हर्षणम्-रामाय स्वाभिप्राय प्रकाशनम् - मन्यरायास्तदवृत्त श्रवणम् -श्रुत्वा च कैकेयुत्तेजनम्- कैकेय्या अशोक भवने प्रविश्य शोक प्रकाशनमू-दशरथागमने पुरा तदत्तवरयोरेकेन रामस्य चतुर्दशवर्षाणां वनवासस्य द्वितीयेन च भरताभिषेचनस्य प्रार्थनम् - दशरथस्य मूर्छा --रामेण कैकेयी मुखात् तच्छ्रवणम् --रामस्य पितृ निदेश- नुष्ठानस्य निश्चय:--रामस्य मातृ गृह गत्वा तदाज्ञा प्राप्ति -कौशल्यायाः