पृष्ठम्:रामकथामञ्जरी.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सोऽहं वनमिदं प्राप्तः निर्जनं लक्ष्मणान्वितः । सीतया चा प्रतिद्वन्द्वः सत्यवादे स्थितः पितुः ॥१८८॥ न त्वया शासनन्तस्य त्यक्तुं न्याय्य मरिन्दम । स त्वयापि सदा मान्यः स नो बन्धुः स नः पिता १८९ एव ब्रुवाणं भरतः कौशल्या-सुतमब्रवीत् । "कथं दशरथाज्जातः सुभाभिजन-कर्मणः । जानन्धर्ममधर्मञ्च कुर्य्यां कर्म जुगुप्सितम् ॥१९०॥ यदि त्व वश्यं अस्तव्यं कर्तव्य वा पितुर्वचः । अह मेव निवत्स्यामि चतुर्दश बने समाः" ॥१९॥ वस्तगात्रस्त भरतः स वाचा सज्जमानया। कृताञ्जलिरिदं वाक्यं राधवं पुनरब्रवीत् ॥१९२।। राम-पादुके " अधिरोहार्य, पादाभ्यां पादुके हेमभूषिते आदाय भरत- एते हि सर्व-लोकस्य योग-क्षेमं विधास्यतः ॥१९३|| स्य निवर्तनम् सेाऽधि रुह्य नरव्याघ्र, पादुके व्यवमुच्य च । प्रायच्छत् सुमहातेजा राघवाय महात्मने ॥१९४॥( अप्रतिद्वन्द्वः) शीतोष्णादि बाधा रहितः शुभाभिजन कर्मणः ) शुभे अभिजनकर्मणी यरूप स तस्मात । ( जुप्सिसम् । निन्दितम् 1 ( समाः ) वर्षाणि । । सन्जमालया ) स्खलन्या । ( योग- क्षेम ) (योगः ) लोकोपकारकाणां यादीनां निर्माण (मः तेषा रक्षणम् ।