पृष्ठम्:रामकथामञ्जरी.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अभिषेचय चात्मानं पाहि चास्मान्नरर्षभ"॥१६६॥ भरतस्य राज्या भरतस्तं जनं सर्वं प्रत्युवाच धृत-व्रतः । स्वीकरणम् "ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः"। !! तस्य च वनं ततः समुत्थितः कल्यमास्थाय स्यन्दनोत्तमम् । प्रति गमनम् प्रययौ भरतः शीघ्रं राम-दर्शन-कांक्षया ॥१६८॥ अग्रतः प्रययुस्तस्य सर्वे मन्त्रि-पुरोधसः । अधिरुह्य हयैर्युक्तान् स्थान् सूर्य-रथोपमान् ॥१६९।। अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः मन्दाकिनीमनुपाप्तस्तं जनं चेदमब्रवीत् ॥१७०॥ "जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम्" ॥१७॥ एवं स विलपं स्तस्मिन् वने दशरथात्मजः । ददर्श महतीं पुण्यां पर्णवालां मनोरमाम् ॥१७॥ "मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः । धिग्जीवितं नृशंसस्य मम लोक-विगर्हितम् ॥१७३|| इत्येवं विलपन्दीनः प्रस्मिन्न-मुख-पङ्कजः ।कज्यम् । प्रातः काले। (जगत्या ) भूमौ । ( वीरासने ) योगिनों दक्षिण भानूपरि न्यस्त-वाम पादतथाऽवस्थानरूपे प्रासने । ( प्रस्विर) स्वेद-क्किम ( मुख-पहज ) सुख कमल यस्य सः ।