पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
पूर्वमेघः ।

 धुन्वन्कल्पद्रुमकिसलयान्यंशुकानीव वातै-
  र्नानाचेष्टैर्जलद् ललितैर्निर्विशेस्तं नगेन्द्रम् ॥६२॥

 हेमेति । हे जलद, हेमाम्भोजानां प्रसवि जनकम् ॥ "जिदृक्षि-" इत्यादिनेनिप्रत्ययः ॥ मानसस्य सरसः सलिलमाददानः। पिबन्नित्यर्थः । तथैरावतस्येन्द्रगजस्य । कामचारित्वाद्वा शिवसेवार्थमिन्द्रागमनाद्वा समागतस्येति भावः । क्षणे जलादानकाले मुखे पटेन या प्रीतिस्तां कुर्वन् ॥ तथा कल्पद्रुमाणां किसलयानि पल्लवभूतान्यंशुकानि सूक्ष्मवस्त्राणीव ॥ "अंशुकं वस्त्रमात्रे स्यात्परिधानोत्तरीययोः । सूक्ष्मवस्त्रे नातिदीप्तौ” इति शब्दार्णवे ॥ वातैर्मेघवातैर्धुन्वन् । नाना बहुविधाश्चेष्टास्तोयपानादयो येषु तैललितैः क्रीडितैः ॥ "ना भावभेदे स्त्रीनृत्ये ललितं त्रिषु सुन्दरे । अस्त्रियां प्रमदागारे क्रीडिते जातपल्लबे” इति शब्दार्णवे ॥ तं नगेन्द्रं कैलासं कामं यथेष्टं निर्विशेः समुपभुङ्क्ष्व ॥ “निर्वेशो भृतिभोगयोः" इत्यमरः । यथेच्छविहारो मित्रगृहेषु मैत्र्याः फलम् । सहजमित्रं च ते कैलासः । मेघपर्वतयोरब्धिचन्द्रयोः शिखिजीमूतयोः समीराग्न्योमित्रता स्वयमेति भावः ।।

 तस्योत्सङ्गे प्रणयिन इव स्रस्तगंगादुकूलां
  न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् ।
 या वः काले वहति सलिलोद्गारमुच्चैर्विमाना
  मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ।।६३||

 तस्येति । प्रणयिनः प्रियतमस्येव तस्य कैलासस्योत्सङ्गे ऊर्ध्वभागे कटौ च ॥ “उत्सङ्गो मुक्तसंयोगे सक्थिन्यूर्ध्वतलेऽपि च" इति मालतीमालायाम् ॥ गङ्गा दुकूलं शुभ्रवस्त्रमिवेत्युपमितसमासः ॥ "दुकूलं सूक्ष्मवस्त्रे


 (६२) हे मेघ ! मानसजलं पिबन् ऐरावतप्रीतिं जनयन् मेघवातद्वारा सुरतरुपत्राणि कम्पयन् कैलासं समुपभुंक्ष्वेति भावः ।
 (६३) हे मेघ ! प्रियतमकोडे स्थितां कामिनीमिव कैलासोर्द्ध्वभागस्थितामलकापुरीं ध्रुवं ज्ञास्यख इति भावः ।


१ धुन्वन्वातैः सजलवृषतैः (नयनैः) काल्पवृक्षांशुकानि च्छायाभिन्नस्फटिकविशदं निविशेः पर्वतं तम्. २ उच्चैर्विमानैः.