पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
42
MEGHADUTA

 हे साधो पूर्वोक्तैरेतैश्चिह्नैश्चित्तस्थापितैर्मद्वेश्म त्वया लक्षणीयं बोद्धव्यम् । किं च द्वारपार्श्वे शङ्खपद्यौ निधी लिखितवपुषौ दृष्ट्वा लक्ष्यम् । कीदृशम् । इदानीं मद्विरहेण क्षामच्छायं कृशशोभम् । यस्माद्रवेरस्तमये नलिनं नैव निजां श्रियं पुष्णाति वर्धयति ॥ ७७ ॥

  गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः
  क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः ।
  अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं
  खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥ ७८ ॥

 ततस्त्वं पूर्वोक्ते रम्यसानौ क्रीडाद्राववस्थितः सन्नस्मद्वेश्माभ्यन्तरपतितां विद्युदुन्मेषदृष्टिं तडिदुद्योतनमेव दृशं कर्तुमर्हसि । यथा तां पश्यसीति भावः । किं कृत्या । तत्क्षणं कलभतनुतामिभशिशुपेलवत्वं क्षिप्रगमनार्थ प्राप्य । महति हि देहे व्यथा जायते । कीदृशीं दृष्टिम् । अल्पाल्पा कृशप्राया भाः कान्तिर्यस्यास्ताम् । अत एव च खद्योताल्या ज्योतिर्मालिश्रेण्या यद्विलसितं स्फुरणं तत्सदृशीम् ॥ ७८ ॥

  तन्वी श्यामा शिखरदशना पक्वबिम्बाधरोष्ठी
  मध्ये क्षामा चकितहरिणप्रेक्षणी निम्ननाभिः ।
  श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
  या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः ॥ ७९ ॥

  तां जानीथाः परिमितकथां जीवितं मे द्वितीयं
  दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।


3 तत्परिचाणतो: S. ? fuaft. J, M, S, D. J. M, S, D. '•हरिणी मेचणाJ, M, S, D. "मानीचा:M, S. •धरोष्ठी •विषयाJ. $