पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
40
MEGHADUTA

  यस्यास्तोये कृतवसतयो मानसं संनिकृष्टं
  न ध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसा ॥ ७३ ॥

 अस्मिन्नस्मद्गृहे वापी पद्मिनी विद्यते । कीदृशी । मरकतमणिशिलाभिर्बद्धो रचितः सोपानमार्गो यस्याः । तथा स्निग्धैर्वैडूर्यमणिभिरेव नालो दण्डो येषां तैर्हंसैः सौवर्ण: पद्ममुकुल: स्यूता प्रोता संबद्वा । वाप्यां हि पद्मैर्भाव्यम् । यस्याश्च तोये कृतवसतयो हंसास्त्वामपि प्रेक्ष्य वर्षासमयेऽपि निकटमपि मानसं सरो न ध्यास्यन्ति न समरिष्यन्ति। यतो व्यपगतशुचः । तत्रैवोपद्रवाभावान्निर्दुःखाः । हेमशब्दो रजतादिः ॥ ७३ ॥

  यस्यास्तीरे निचितशिखरः पेशलैरिन्द्रनीलैः
  क्रोडाशैल: कनककदलीवेष्टनप्रेक्षणीयः ।
  मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण
  प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ ७४ ॥

 यस्या वाप्यास्तीरे एवंविधः क्रीडाशैलोऽस्ति । कीदृशः । पेशलैमनोज्ञैरिन्द्रनीलैर्मणिभिर्निचितशिखरो बद्धशृङ्गः । कनकमयीनां च कदलीलतानां वेष्टनेन परिवलनेन प्रेक्षणीयो रम्यः । अतश्च मत्प्रियायाः कान्त इति निकटोन्नमितशतह्रदं भवन्तमालोक्य सादृश्यात्तमेवाद्रिं कातरेणाधीरेण मनसा स्मरामि। सादृश्यात्प्रियत्वाच्च स्मरणम् । कातरत्वं तु विरहवशात् । शेषत्वाविवक्षया तमित्यधीगर्थेति पष्ठ्यभावः ॥ ७४ ॥

  रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः
  प्रत्यासन्नो कुरबकवृतेर्माधवीमण्डपस्य ।
  एकः सख्यास्तव सह मया वामपादाभिलाषी
  काक्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः" ॥ ७५ ॥


1 . autefan M, S, A, B. प्राप्यJ. . Pin. iv, 33, 131. नम्या..J.M.S. विहित.J, रचित 11, S, A Rec. m., D. •म्फुटित.J. 33, 50, * lūn. ii, 33, 52. •मदिरा'. 1° दीनद. J.

l'in.

D