पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
39
MEGHADUTA

  मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं
  प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् ।
  सभूभङ्गप्रहितनयनः कामिलक्ष्येष्वमोघै-
  स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥ ७१ ॥

 यत्र पुर्यां साक्षादासीनं हरमवेत्य स्मरः षट्पदज्यं षटपदमौर्वीकं धनुः प्रायेण भयान्नादत्ते । स्वव्यापारान्न कुरुत इत्यर्थः । कथं तर्हि मिथुनेष्वन्योन्यं प्रेमेत्याह । तस्य कामचापस्यारम्भो व्यापारः प्रवीणाङ्गनाविलासैरेव संपद्यते । कीदृशः । कामिलक्ष्येषु सभ्रूभङ्गानि प्रहितानि क्षिप्तानि नयनानि येषु । तथामोघैरवन्ध्यैः कार्यकारिभिः । तदेतेन युवतिप्रावीण्यमुक्तम् ॥ ७१ ॥

  तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं
  दूराल्लक्ष्यं तदमरधनुश्वारुणा तोरणेन ।
  यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे
  हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ ७२ ॥

 तत्रैवंविधायामलकायां धनपतिगृहानुत्तरेण राजराजवेश्मान्युत्तरेण तदस्माकमगारं गृहम् । अभिज्ञानान्याह । शक्रचापरम्येण तोरणेन दूरादपि दृश्यम् । यस्य चोपान्ते निकटे बालो मन्दारवृक्षोऽस्ति । कीदृशः । मदीयया प्रियया सेकादिना पोषितः । यतः कृतकतनयः पुत्रीकृतः । बालत्वाच्च करग्राह्यैर्गुच्छैर्नम्रीभूतः । उत्तरेणेत्येनबन्तः । तद्योगे च गृहानित्येनपा द्वितीया । पञ्चम्यन्तः पाठस्त्वनार्यः ॥ ७९ ॥

 अभिज्ञानान्तराण्याह ।

  वापी चास्मिन्मरकतशिलाबद्धसोपानमार्गा
  हैमैः स्यूता कमलमुकुलैः स्निग्धवैडूर्यनालैः ।


सभ्रूभऑJ. २ • ल• A, B. •गृहादुत्तरे J, D. 'खदमर• J, grafao M, S, D. यस्योवाने J, S, D. 'वर्धितः काम्तया J. . Pūņ. v, 33, 35. Pāṇ. ii, 3, 31. ० स्फीता, छन्ना M, S, D. विकचकमाल: J, JI, S, D. "दीर्घ• J; वैदूर्य• M, S, D. A 10