पृष्ठम्:मृच्छकटिकम्.pdf/८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७७
तृतीयोऽङ्कः

तृतीयोऽङ्कः

( ततः प्रविशति चेटः )

 चेटः

सुअणे खु भिञ्चाणुकंपके शामिए णिद्धण्गके वि शोहदि ।
पिशुणे उण दव्वगव्विदे दुक्कले क्खु पलिणामदालुणे ॥ १ ॥

अवि अ,--

शश्शपलक्क बलद्दे ण शक्कि वालिदुं
अण्णपशक्त्तकलत्ते ण शक्कि वालिदुं ।
जूदपशत्तमणुश्शे ण शक्कि वालिदुं
जे वि शहाविअदोशे ण शक्कि वालिदुं ॥२॥

का वि वेला अज्जचारुदत्तश्श गंधव्वं शुणिदं गदश्श । अदिक्क- मदि अद्धलअणी । अज्ज वि ण आअच्छदि। तो जाव बाहिलदुआलशालाए गदुअ शुविश्शं ॥

{ [१]सुजनः खलु भृत्यानुकम्पकः स्वामी निर्धनकोऽपि शोभते ।
पिशुनः[२] पुनर्द्रव्यगर्वितो दुष्करः खलु परिणामदारुणः ।।

अपि च,--

सस्यलम्पटबलीवर्दो न शक्यो वारयितु-
मन्यप्रसक्तकलत्रं न शक्यं वारयितुम् ।


सुअणे इत्यादि । वैतालीयम्। 'सुअणे' इत्येकारो लघुः, छन्दोनुरोधात् । सुजनः खलु भृत्यानुकम्पकः स्वामी निर्धनोऽपि शोभते । पिशुनः पुनर्द्रव्यगर्वितो दुष्करः खलु परिणामदारुणः ॥ ‘खलु’ यस्मादर्थे । दुष्करो यतः, अतः परिणामदारुणः ॥ १ ॥ शश्शपलक्केत्यादि । शक्करी जातिः । पलक्को


टिप्प०----1

  1. कुनृत्यस्यापि मादृशस्यकार्यकरणासमर्थस्य वर्धमानकादेरपि पालकः
    किं पुनर्वाच्यं सुभृत्यस्येति । ईदृशो दरिद्रोऽपि प्रभुः शोभते इत्याशयः।
  2. 2 उत्तरार्धेचेटेन शकारः कटाक्षित इति ज्ञेयम् ।