पृष्ठम्:मृच्छकटिकम्.pdf/७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७
द्वितीयोऽङ्कः

 वसन्तसेना–साहु हुञ्जे | साहु; मए वि एव्वं ज्जैव्व हिअएण मंतिदं । [ साधु चेटि ! साधु । भयाप्येवमेव हृदयेन मन्त्रितम् ।।

 चेटी--अज्ज ! तदो तदों । [आर्ये ! तस्ततः ? ।

संवाहकः----अज्जए ! शे दाणिं अणुकोशकिदेहिं पदाणेहिं ....। [ आयें ! स इदानीमनुक्रोशकृतैः प्रदानैः ...]

 वसन्तसेना--किं उवरदविहवो संवुत्तो ? ।[ किमुपरतविभवः संवृत्तः १ ।]

 संवाहक–अणाचविखदे ज्जेव्व कधं अज्जआए विण्णादं ?। [ अनाख्यातमेव कथमार्यया विज्ञातम् ? ।]

 वसन्तसेना–किं एत्थ जाणीअदि १ । दुल्लहा गुणा विहवा अ। अपेएसु तडाएसु बहुदरं उदयं भोदि । [ किमत्र ज्ञातव्यम् । दुर्लभा गुणा विभवाश्च । अपेयेषु तडागेषु बहुतरमुदकं भवति ।]  चेटी--अज्ज ! किंणामधेओ खु सो ? । [आर्य ! किंनामधेयः खलु सः ? ।।

 संवाहकः----अज्जे ! के दाणिं तश्श भूदलमिअंकश्श णामं ण जाणादि । शो खु शेट्ठिचत्तले पङिवशदि । शलाहणिज्जणामधेए अज्जचालुदत्ते णाम । [ आर्ये ! क इदानीं तस्य भूतलमृगाङ्कस्य नाम न जानाति । स खलु श्रेष्ठिचत्वरे प्रतिवसति । श्लाघनीयनामधेय आर्य- चारुदत्तो नाम ।]

 वसन्तसेना---( सहर्षमासनादवतीर्य ) अज्जस्स अत्तणकेरकं एदं गेहं ?। हञ्जे! देहि से आसणं । तालवेंटअं गेण्ह। परिस्समो


करुणा । अणाचखिदे अनाख्यातम् । अपेयेषु तडागेषु बहुतरमुदकं भवति ।