पृष्ठम्:मृच्छकटिकम्.pdf/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५
द्वितीयोऽङ्कः

खलु, शैलप्रतिमा । एवं भवतु । एहि, द्यूतेन क्रीडावः। ( इति बहुविधं द्यूतं क्रीडति )

 संवाहकः---{ द्यूतेच्छाविकारसंवरणं बहुविधं कृत्वा, स्वगतम्) अले,

कत्ताशद्दे णिण्णाणअश्श हलइ हडकं मनुश्शश्श ।
ढक्काशद्दे व्व णडाधिवश्श पब्भट्टलज्जश्श ॥ ५ ॥
जाणामि ण कीलिश्शं शुमेलुशिहलपधणशण्णिहं जूअं ।
तह वि हु कोइलमहुले कृत्ताशद्दे मणं हलदि ॥ ६ ॥

[अरे, मत्ताशब्दो निर्नाणकस्य हरति हृदयं मनुष्यस्य ।
ढक्काशब्द इव नराधिपस्य प्रभ्रष्टराज्यस्य ।।
जानामि न फ्रीडिष्यामि सुमेरुशिखरपतनसंनिभं द्युतम् ।
तथापि खलु कोकिल मधुरः कत्ताशब्दो मनो हरति ।

 द्यूतकर:----मम पाठे, मम पाठे। [मम पाठे, मम पाठे।]

 माथुरः--- ण हुः; मम पाठे मम पाठे । [न खलु; मम पाठे मम पाठे ।।

 संवाहकः--( अन्यतः सहसोपसृत्य ) णं मम पाठे । [ ननु मम पाठे ।।

 द्यूतकरः----लद्धे गोहे। [ लब्धः पुरुषः ।]

 माथुरः----- गृहीत्वा ) अले पेदंडा ! गहीदोसि । पअच्छ तं दशसुवर्णं । [ अरे लुप्तदण्ड ! गृहीतोऽसि । प्रयच्छ तदृशसुवर्णम् ।]

 संवाहकः—-अज्ज दइश्शं । [ अद्य दास्यामि ।]


याम् ॥ [ कत्तेति।] द्यूतकरणं यया स कत्ता। काड इति प्रसिद्धः । नान्दीपुर इति प्रसिद्धे । द्यूत इत्यन्ये (?) । कत्ताशब्दो निर्नाणकस्य निर्धनस्य हरति पाकयति हृदयं मनुष्यस्य । ढक्काशब्द इव नराधिपत्य प्रभ्रष्ट्रराज्यस्य । असात्विकता इत्यर्थः ॥ ५॥ जानामि न क्रीडिष्यामि सुमेरुशिखरपतनसंनिभं द्यूतम् , सुखविनाशकमित्यर्थः । तथापि खलु कोकिलमधुरः कत्ताशब्दो मनो हरति ॥ ६ ॥ मम पाठ इत्यार्थी द्यूतकरोक्ति विशेषः ॥ गोहे पुरुषः मनुष्यः ॥ पेदंडा लुप्त-