पृष्ठम्:मृच्छकटिकम्.pdf/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३
द्वितीयोऽङ्कः

लेखअवावडहिअअं शहिअं दट्ठूण झत्ति पब्भट्ठे।
एण्हि मग्गणिवडिदे कं णु खु शलणं पपज्जे ॥ २ ॥

ता जाव एदे शहिअजूदिअला अण्णदो मं अण्णेशंति, ताव हक्के विप्पडीवेहिं पादेहिं एदं शुण्णदेउलं घविशिअ देवीभविश्शं । [आश्चर्यम् कष्ट एष द्यृतकरभावः ]

नवबन्धनमुक्तयेच मर्दभ्या हा ताडितोऽस्मि गर्दभ्या ।
अङ्गराजमुक्तयेव हा शक्त्या घटोत्कच इव घातितोऽस्मि शक्त्या ॥

लेखकव्यापृतहृदयं सभिकं दृष्ट्वा झटिति प्रभ्रष्टः ।
इदानीं मार्गनिपतितः कं नु खलु शरणं प्रपद्ये ॥

तद्यावदेतौ सभिकद्युतकरावन्यतो मामन्विष्यतः, तावदहं विपरीताभ्यां पादा- भ्यामेतच्छून्यदेवकुलं प्रविश्य देवीभविष्यामि ।

( बहुविधं नाट्य कृत्वा तथा स्थितः )

(ततः प्रविशति माधुरों द्यूतकरश्च )

 माथुरः--अले भट्टा ! दशसुवण्णाह लुद्धु जूदकरू पपलीणु पपलीणु । ता गेण्ह गेण्ह । चिट्ठ चिट्ठ । दूरात्पदिट्टोसि । [अरे भट्टारक! दशसुवर्णस्य रुद्धो द्यूतकरः प्रपलायितः प्रपलायितः । तद्गृहाण गृहाण । तिष्ठ तिष्ठ, दूरात्मदृष्टोऽसि ।

 द्यूतकरः--

जइ वज्जसि पादालं इंदं शलणं च संपदं जासि ।
सहिअं वज्जिअ एकं रुद्दो वि ण रक्खिदुं तरइ ॥ ३ ॥

यदि व्रजसि पातालमिन्द्रं शरणं च सांप्रतं यासि ।
सभिकं वर्जयित्वैकं रुद्रोऽपि न रक्षितु तरति ॥


घटोत्कचो भीमसेनसुत इव ताडितोऽस्मि शक्त्या ॥ १ ॥ लेख इत्यादि। गाथा । लेखकव्यापृतहृदयं सभिकं दृष्ट्वा झटिति प्रभ्रष्ट: । इदानीं मार्गनिपतितः कं नु खलु शरणं प्रपद्ये । कं नु खल्विति विमर्शे ।। २ ॥ तद्यावदेतौ सभिक- द्यूतकरौ मामन्यतोऽन्विष्यतस्तावत् । हक्के अहम् । विपरीतपादाभ्यामेतच्छून्यं देवकुलं प्रविश्य देवी भविष्यामि । देवीति च्यन्तम् । जइ वज्जसीत्यादि । आर्या। यदि गच्छसि पातालमिन्दं शरणं च सांप्रतं यासि । सभिकं वर्जयित्वैकं