पृष्ठम्:मृच्छकटिकम्.pdf/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४
मृच्छकटिके

 विदूषकः—ता जइ मम हत्थे सअं ज्जेव्व पट्ठाविअ एणं समप्पेसि, ता अधिअरणे ववहारं विणा लहुं णिज्जादमाणाह तव मए अणुबद्धा पीदी हुविस्सदि। अण्णधा आमरणं वैरं हुविस्सदि। [तद्यदि मम हस्ते स्वयमेव प्रस्थाप्यैनां समर्पयसि, ततोऽधिकरणे व्यवहारं विना लघु निर्यातयतस्तव मयानुबद्धा प्रीतिर्भविष्यति। अन्यथाऽऽमरणं वैरं भविष्यति।]

 चारुदत्तः—(सावज्ञम्) अज्ञोऽसौ। (स्वगतम्) अये, कथं देवतोपस्थानयोग्या युवतिरियम्?। तेन खलु तस्यां वेलायाम्,—

प्रविश गृहमिति प्रतोद्यमाना
न चलति भाग्यकृतां दशामवेक्ष्य।
पुरुषपरिचयेन च प्रगल्भं।
न वदति यद्यपि भाषते बहूनि॥५६॥

(प्रकाशम्) भवति वसन्तसेने। अनेनाविज्ञानादपरिज्ञातपरिजनोपचारेणापराद्धोऽस्मि। शिरसा भवतीमनुनयामि।

 वसन्तसेना—एदिणा अणुचिदभूमिआरोहणेण अवरद्धा अज्जं सीसेण पणमिअ पसादेमि। [एतेनानुचितभूमिकारोहणेनापराद्धाऽऽर्यं शीर्षेण प्रणम्य प्रसादयामि।]

 विदूषकः—भो, दुवे वि तुम्हे सुखं पणमिअ कलमकेदारा अण्णोण्णं सीसेण सीसं समाअदा। अहं पि इमिणा करहजाणुसरि-


भवति॥५५॥ एषेत्यादि पूर्वोक्तमेव भणति। अलंकृतास्मीति। ममान्यत्राभिलाषो नास्तीत्यर्थः। देवतेवोपस्थानं यस्याः सा। प्रविश अहमिति।


पाठा०-१ सुसंपण्णा विअ कलम०, २ उट्ठेध त्ति.


टिप्प०-1 प्राकृते द्विवचनं नास्ति, अत एव न भाषायाम्, प्राकृतस्य भाषात्वात्।