पृष्ठम्:मृच्छकटिकम्.pdf/४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्

तृतीयेऽङ्के

अतिक्रामन्त्यामर्धरजन्यां स्वापोद्यते चेटे गान्धर्वं श्रुत्वा गच्छन् वीणासमुद्रोत्थितरत्नतां स्थापयन् भावरेभिलगीतं प्रशंसयन् , मैत्रेयेण सह पादौ धावयित्वा स्वपितो निशि वीतसूत्रेण परिमाय पूर्णकुम्भसन्धिं कृत्वा रत्नभाण्डं विदूषकात् प्रमुष्य गते शर्विलके, प्रातर्धूतया दत्तां रत्नमालां द्यूतहारितव्याजेन वसन्तसेनां प्रति दातुं विदूषकं प्रहिणोति चारुदत्त इति वर्णितम् ॥

चतुर्थेऽङ्के

सुवर्णदशसाहस्त्रिकालङ्कारप्रदानेन चिकमिषमाणं संस्थानकं परिहरन्ती रत्नभाण्डं दत्वा विनिमयेन मदनिकामादित्सते शर्विलकाय तां प्रत्यर्पयन्ती चोरितमलङ्कारकं मदनिकोक्त्यार्यचारुदत्तसम्बन्धीभूत्वाऽयं मिषेणैव मह्यमुपनयतीति जानन्ती 'अहमार्यचारुदत्तेन भणिता य इममलङ्कारकं समर्पयिष्यति तस्मै त्वया मदनिका दातव्या' इति सुनिपुणमभिधाय, सप्तकोष्टदर्शनविस्मिताद् विदूषकाद्नत्नावलीमाददती वसन्तसेना प्रदोषे निजवल्लभमभिरमयितुं तद्गृहमुपसर्पतीति संग्रथितम् ॥ शर्विलकोऽपि कलत्रवान् संवृत्तः । 'राज्ञा पालकेन प्रियसुहृदार्यको मे बद्धः' इति राष्ट्रियोक्त्त्या अवधार्य खिन्नमनस्कः प्रियसुहृदः परिमोक्षणाय ज्ञात्याद्युत्तेजनार्थं कटिबद्धो भवति, प्रेषयति च मार्ग एव प्रियां सार्थवाहरेभिलोदवसितमित्यर्थो विनिवेशितः ॥ पञ्चमेऽङ्के विटचेटाम्यां सह प्रस्थितान्तराले शंपामेघान्धकारादिकमुपवर्णयन्ती सहस्राक्षमुपालभमाना च वसन्तसेनर घनोत्सुकितचारुदत्तं प्रत्यासीदतीति वस्तु निरूपितम् ॥

षष्ठेऽङ्के

प्रातः प्रतिवेशिसौवर्णशकटिक्रीडितं प्रतिनीतं तमेव हिरण्मयशकटिकं याचन्तं रोहसेनं विनोदयितुं मृत्कृतया सौवर्णीकारयितुं वसन्तसेनया निजालङ्कारैः पूरितया, प्रकृतप्रकरणमृच्छकटिकनामहेतुभूतया शकटिकया, धूतासुतं तं क्रीडयन्त्यां रदनिकायां, जीर्णपुष्पकरण्डकोद्याने तमासेवितुं गतं चारुदत्तमभियातुकामा वसन्तसेना, भ्रमात् पक्षद्वारकस्थितशकाररथ-