पृष्ठम्:मृच्छकटिकम्.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

178 my eye is afraid of gazing upon noble females (lit. persons of good family).--[फुलजम] कुलवधूदर्शनविमुखम् . Cf. नेक्षेत परकामिनीम्. पुष्पिताम्रा metre. P. 175. L. 5. [***](57+ #aut :) A barren spot with suline soil. 'स्यात् ऊबः क्षारमृक्तिका.' 'ऊपवान् ऊपर।' उभयत्राप्यमरः. P. 175. L. 15–16 (Verse 16). The cygnet disdaining her mate as brilliant as the autumnal moon and lying on & sandy bank has approached the crow for intercourse.--[शर०] शारदशशिनिभ--- counterpart of the antumnal moon.---[पुलिन०]-पुलिनान्तरे सैकतमध्ये शेते इति -sleeping on a sandy bank.-[समुपस्थिता]-उप + स्था--to approach for intercourse. Cf. Bhattikávya V, 68. "सुकृतं प्रियकारी स्वं के रहस्युपतिष्ठरहे । पुण्यकृच्चाटुकारस्ते किङ्करः सुरतेपु कः" । also cf. frythaga ft.-[*181] means 'aimilar to when it is the last member of the compound. 'स्युरुत्तरपदे त्वमी । निभसंकाश नीकाश. प्रतीकाशोपमादयः' इत्यमरः. अत्राप्रस्तुतहंसहंसीवायसैः प्रस्तुतानां वसन्तसेनाचारुदत्तशकाराणामुपस्थितेः अप्रस्तु- सप्रशंसालङ्कारः. 'अप्रस्तुतात् प्रस्तुतं चेद्गम्यते पञ्चधा तसः । अप्रस्तुतप्रशंसा स्यात्।' Såhityadarpana 706. P. 175. L. 18. and P. 176. L. 3. (Verse 17). Haughtily you disdained him first but compelled by your mother for the sake of lucre you now consent to dally with him after the meanness of prostitutes.--Chr.) Manner of prostitutes. [strofcf.] Pride. Motre अनुष्टुप. P. 176. L. 4. I have already asked you, dear lady! to regard the lovely and obnoxious as equablo. Vide I. 31. P. 176. L. 13. [धुर्याणाम्.] Of the oxen. 'पूर्वहे धुर्यधौरेयधुरीणाः स. शुरन्धराः' इत्यमरः (धुरं वहसि यत्-४४७७), Cf. 'येनेदं प्रियते विश्वं धुर्यानमि- quaKumar. VI. 76. P. 177. L. I. [दुष्करं विषमौषधीकर्तुं] It is very difficult to reduce poison to medicament. Cf. - "न विषममृतीकर्तुं शक्यं प्रयत्नशतैरपि त्यजति कटुतां न स्यां निम्बः स्थितोऽपि एयोहदे । गुणपरिचितामा वाणी न जल्पति दुर्जन- चिरमपि बलाध्माते लोहे कुतः कनकाकृतिः" ॥ also of. "दुर्जनः सुजनीकर्तुं यतेनापि न शक्यते । संस्कारेणापि लशुनं कः सुगन्धीकरिष्यति" ॥ Subhâsbitavali. P. 177. L. 11. (afrit &c.] The blockhead calls Vasantasend his mother-a good epithet for a concubine !!