पृष्ठम्:मृच्छकटिकम्.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

69 घोर दुःखपरम्परां दिनकरः कुक्ष्यामयं चन्द्रमाः। सौम्यो रोगविनाशमिच्छत्ति नृणां रोगक्षयं भार्गवो भौमः शत्रुभयं चतुर्थभवने सौरिश्च विस्तक्षयम् ॥ जन्मत: शुक्रफलं मरणं, युवतिजनितं वैरं घ, यथा-- स्थिताः षष्ठे राशौ दिनकरमहीजार्कसनया बुधश्चन्द्रश्चयं प्रचुरधनधान्यानि ददति । समृद्धिं शत्रणां मनसिजविषाद सुरगुरु- भुंगुर्नाशं कुर्याद् युवतिकृतवैरं च परमम् । जन्मतः पञ्चममङ्गलफलमुळेगा यथा--- दौर्भाग्यं शशलामः क्षितिसुतश्चौद्विग्नतां चेतसः । V जन्मतःषगुरुफलं- शत्रुवृद्धिर्मनोदुःखं च यथा-- fferti: ag tratto, See above, 'जन्मतः नवमशनिश्चरफलं-अर्थनाशः यथा- धर्मस्थाने दिनकरसुतो नाशमर्थस्य कुर्यात्. The position of thio planets alluded to is to be taken from the Gochera point of view for which the IV Chap. of the Muhurta- chintamani may be consulted. P. 147. L. 4-5 (Verse 11 ). I swear by your heart, he must have some assistance (lit. somebody ia quickly taking him off) Chandanaka ! as that son of a cowherd escaped before dawn (lit: when the Sun was half risen)-[खुटितः]-पलायितः-ran away. आर्या- वृत्तम् P. 148. L. 3-4(Verse 12). A covered carriage passes along the high road; first inquire whose it is and whither going. UT measure. P. 149. L. 11-12 (Verse 13). Who is there that is not ac- quainted with that lotus of excellences, that moon of good dispo- sition, that liberator of the afflicted, that jewel, the quiutessence of the four oceans (Clârudatta ) |--[*14**]—31199 at giferai दुःखस्य मोक्षो मोचनं यस्मात् स तं--who removes the anguish of the distres- sed.-[गुणार०] गुणा अरबिन्दानीव यस्य तं.-शील०] शोले सुचरित्रे मृगाकश्चन्द्र दव तम्. रूपकालङ्कारः, वृत्तमत्रार्या. P. 149. L. 13-14 (Verse 14). Two alone are the most respec- table personages and the boast and pride the city--noble Va- santasenâ and pious Chårudatta. Udgiti and Arpágiti combined Siddharth Kamath A (सम्भाषणम्)आर्याशकललितये विपरीते पुनरिहोगीतिः । आर्या प्राग्दसमन्तेऽधिकगुरुतारकूपराई- मार्यागीतिक P. 150. L. 2-3 ( Verse 15). I know Chårudatta as well as Vasantasena well enough, but in the discharge of my duties (lit. the royal service being at hand) I deem my father even as & stranger to me. Metre Baf. Proof of Virêka's loyalty,