पृष्ठम्:मृच्छकटिकम्.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Act V. P. 114. L. 2. Then enters Charudatta, love-sick and on a seat. P. 114. L. 4-7 (Verse 1). This untimely cloudy day, gazed at (delightfully) by the domesticated peacocks having their tails erect and expanded and discarded by the swans, uneasy and desirous of departure, suddenly obstructs the sky as well as the heart of the longing one simultaneously. [forurg.] Desiderative of the root या.-[कलाप.] Plumage of a peacock. 'कलापो भूपणे बहें तूणीरे संहतापि'-अमरः:-[दुर्दिनम्'मेथच्छन्नेहि दुर्दिनम्'--अमरः---[अपाकृत]- मिरस्तम् abandoned. Metre बसन्ततिलकम्. For आलोकितं &c. and हंसयियासुभिः ef.- 'इंसा नदन्मेषभयादू दयन्ति निशामुखान्यच न चन्द्रयन्ति । नवाम्भुमत्ता शिखिनो नदन्ति मेघागमे कुन्दसमा नदन्ति ।' Ghataklarpara. These two are #fa*** i. e, conventions of poets. Vis'vanatha enumerates them thus in the Sihitya D. VII. 590-591. मालिन्यं योनि पापे यशसि धवलता वय॑ते हासकीयो रक्ती व क्रोधरागौ सरिदुदाधिगतं पङ्कजेन्दीवरादी। तोयाधारोखिलेऽपि प्रसरति च मरालादिका पक्षिसङ्कले ज्योत्स्ना पेया घकोरैर्जलधरसमये मानस यान्ति हंसाः ।। पादापासावशोकं विकसति बकुलं योपित्तामास्यमयै- यूनामलेषु हाराः स्फुटसि च हृदयं विप्रयोगस्य तापैः । मौर्वीरोलापमाला धनुरथ विशिखा कौसुभाः पुष्पकलो. मिन स्यादस्य बाणैर्युवजनहृदयं स्त्रीकटाक्षेण तद्वत् ॥ अयम्भोज निशायां विकसति कुमुदं चन्द्रिका शुक्लपक्षे मेषध्वामेषु नृत्यं भवति च शिखिना नाग्यशोके फलं स्यात् । न स्थाशासी वसन्ते न च कुसुमफले गन्धसारखुमाणां इत्याधुग्नेयमन्यत् कविसमयगत सत्कवीनां प्रबन्धे । -[शिक्षण्डिन्]-Tufted, erested-peacock. 'शिखण्डो बईडयो'. P. 114. L. 9-12. The cloud, dark like black beo and wet belly of a buffalo, furnished with the yellow upper-garment of lustre of lightening and having a conch shell in the form of collection of cranes, shines like a second Vishnu ready to measure the atmo- spheric regious. वसन्ततिलक वृत्तम्, उपमालङ्कारश्चा-[जलाई जलासैरभोदरं भृशश्च तद्वनीलः कृष्णवर्ण:-सिंहस०]-संहसः पुश्रीभूतः बलाको चकः स एव शलो गृहीतो इससे येम स. खाक: also written--बलाका-Akind of crane.-[केशवः-वामनरूपधारी नारायण:--Vishnu's Dwarf-incarnations "केतको माधयः स्त्रभूः" &e.-अमरः. See-~-"इदं विष्णुर्विच क्रमे धा निदधे पद०". &c.--Yajus, also see Rigveda I. 154 and Nirûkte 12.18.