पृष्ठम्:मृच्छकटिकम्.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२ मृच्छकटिकस्थ- अङ्क: श्लोकः Bअकः श्लोकः आर्यकेणार्यवृत्तेन 10 50

आलाने गृह्यते हस्ती 1 50

ऋग्वेदं सामवेदं गणित 1 4 आलोकविशाला मे 1 36

आलोकितं गृहशिखण्डिमि ५ 1

एककार्यनियोगेऽपि 6 16 आश्रम बत्स गन्तव्यं ...10 32 आहणिउण सरोसं 2 20 एतत्तद्धृतराष्ट्रवक्र 5 6

एतत्तु मां दहति 1 12

एताः पुनर्हर्म्यंगताः स्त्रियो 10 11

इच्छंतं मम णेच्छति त्ति 8 37

एता निषिक्तरजतद्रव  5 ...4

इदं गृहं भिन्नमदत्तदण्डो ६ 3

एताभिरिष्टिकाभिः  3 30

इदं तत्स्नेहसर्वस्वं 10 23

एता हसन्ति च रुदन्ति च ४ 14 इदानीं सुकुमारेऽस्मिन् 9 36

एतेन मापयति भित्तिषु  3  16

इंदे प्पवाहिअंते 10 7 एते हि विद्युद्गुणबद्धकक्षा ५ 21 इयं हि निद्रा नयनावलम्बि ३ 8 एतैः पिष्टतमालवर्णकनिभै ५ 46 इयं रङ्गप्रवेशेन कलानां 1 42 एतैरार्द्रतमालपत्रमलिनै 5 20 इह सर्वस्वफलिनः 4 10 एतैरेव यदा गजेन्द्र-... ५ 18 एत्थ मए विण्णविदा 6 25

ईदृशे व्यवहाराग्नौ 9 40 एदं दोशकलंडिअं 8 36 ईदृशैः श्वेतकाकीयैः 9 41

एदेहि दे दशणहुप्पल...8  20

एव्वं दलमदिक्कंते 10 52

उज्जाणेसु सहासु अ 6 7 एशा णाणकमूशिका 1 23 उत्कण्ठितस्य हृदयानुगुणा ३ 3 एशाशि वाशू शिलशिग्गः .1 41 उत्ताशिता गच्छशि 1 19

एशे गुणलअणणिही  10  14

उत्तिष्ट भोः पतितसाधु 10 ३१/ एशे पडामि चलणेशु 8 18 उदयति हि शशाङ्क: 1 57 एशे म्हि तुलिदतुलिदे... ८ 45 उदयन्तु नाम मेघाः 4 33 ३३ एष ते प्रणयो विप्र उन्नमति नमति वर्षति...5 २६ एष भो निर्मलज्योत्स्रो... ९ 24 उपरितलनिपातितेष्टको 3 22 ३ एषा फुल्लकदम्बनीप 5 35